यजुर्वेद - अध्याय 9/ मन्त्र 19
ऋषिः - वसिष्ठ ऋषिः
देवता - प्रजापतिर्देवता
छन्दः - निचृत् धृति,
स्वरः - ऋषभः
155
आ मा॒ वाज॑स्य प्रस॒वो ज॑गम्या॒देमे द्यावा॑पृथि॒वी वि॒श्वरू॑पे। आ मा॑ गन्तां पि॒तरा॑ मा॒तरा॒ चा मा॒ सोमो॑ऽअमृत॒त्त्वेन॑ गम्यात्। वाजि॑नो वाजजितो॒ वाज॑ꣳ ससृ॒वासो॒ बृह॒स्पते॑र्भा॒गमव॑जिघ्रत निमृजा॒नाः॥१९॥
स्वर सहित पद पाठआ। मा॒। वाज॑स्य। प्र॒स॒व इति॑ प्रऽस॒वः। ज॒ग॒म्या॒त्। आ। इ॒मेऽइती॒मे। द्यावा॑पृथि॒वीऽइति॒ द्यावा॑पृथि॒वी। वि॒श्वरू॑पे॒ऽइति॑ वि॒श्वऽरू॑पे। आ। मा॒। ग॒न्ता॒म्। पि॒तरा॑मा॒तरा॑। च॒। आ। मा॒। सोमः॑। अ॒मृ॒त॒त्वेनेत्य॑मृ॒तऽत्वेन॑। ग॒म्या॒त्। वाजि॑नः। वा॒ज॒जित॒ इति॑ वाजऽजितः। वाज॑म्। स॒सृ॒वास॒ इति॑ ससृ॒वासः॑। बृह॒स्पतेः॑। भा॒गम्। अव॑। जि॒घ्र॒त॒। नि॒मृ॒जा॒ना इति॑ निऽमृजा॒नाः ॥१९॥
स्वर रहित मन्त्र
आ मा वाजस्य प्रसवो जगम्यादेमे द्यावापृथिवी विश्वरूपे । आ मा गन्ताम्पितरा मातरा चा मा सोमो ऽअमृतत्वेन गम्यात् । वाजिनो वाजजितो वाजँ ससृवाँसो बृहस्पतेर्भागमव जिघ्रत निमृजानाः ॥
स्वर रहित पद पाठ
आ। मा। वाजस्य। प्रसव इति प्रऽसवः। जगम्यात्। आ। इमेऽइतीमे। द्यावापृथिवीऽइति द्यावापृथिवी। विश्वरूपेऽइति विश्वऽरूपे। आ। मा। गन्ताम्। पितरामातरा। च। आ। मा। सोमः। अमृतत्वेनेत्यमृतऽत्वेन। गम्यात्। वाजिनः। वाजजित इति वाजऽजितः। वाजम्। ससृवास इति ससृवासः। बृहस्पतेः। भागम्। अव। जिघ्रत। निमृजाना इति निऽमृजानाः॥१९॥
भाष्य भाग
संस्कृत (2)
विषयः
मनुष्यैर्धर्माचरणेन किं किमेष्टव्यमित्याह॥
अन्वयः
हे पूर्वोक्ता विद्वांसः! येषां भवतां सहायेन वाजस्य प्रसवो मा जगम्यात् समन्तात् प्राप्नुयादिमे विश्वरूपे द्यावापृथिवी चामृतत्वेन सोमो गम्यात्। पितरामातरा चागन्ताम्॥ ते वाजिनो वाजजितो वाजं ससृवांसो निमृजानाः सन्तो यूयं बृहपस्तेर्भागमवजिघ्रत॥१९॥
पदार्थः
(आ) (मा) माम् (वाजस्य) वेदादिशास्त्रार्थप्रसूतज्ञानबोधस्य (प्रसवः) प्रकृष्टैश्वर्य्यसमूहः (जगम्यात्) भृशं प्राप्नुयात् (आ) (इमे) (द्यावापृथिवी) प्रकाशभूमी राज्यार्थे (विश्वरूपम्) विश्वानि सर्वाणि रूपाणि ययोस्ते (आ) (मा) माम् (गन्ताम्) प्राप्नुतः, अत्र विकरणलुक् (पितरामातरा) पिता च माता च ते, अत्र पितरामातरा च च्छन्दसि। (अष्टा॰६।३।३३) इति पूर्वपदस्याऽनङ्, उत्तरपदस्याऽकारादेशश्च निपात्यते (च) सुसहायः (आ) (मा) माम् (सोमः) सोमवल्ल्याद्योषधिगणः (अमृतत्वेन) सर्वरोगनिवारकत्वेन सह (गम्यात्) प्राप्नुयात् (वाजिनः) प्रशस्तबलिनः (वाजजितः) विजितसङ्ग्रामः (वाजम्) सङ्ग्रामम् (ससृवांसः) प्राप्तवन्तः (बृहस्पतेः) बृहत्याः सेनायाः स्वामिनः (भागम्) भजनीयम् (अव) (जिघ्रत) (निमृजानः) नितरां शुन्धन्तः। अयं मन्त्रः (शत॰५। १। ५। २६-२७) व्याख्यातः॥१९॥
भावार्थः
ये मनुष्या विद्वत्सङ्गेन विद्यासुशिक्षे प्राप्य धर्ममाचरन्ति, तानिहामुत्र परमैश्वर्य्यसाधकं राज्यम्, विद्वांसौ मातापितरौ, रोगराहित्यं च प्राप्नोति। ये विदुषां सेवनं कुर्वन्ति, ते शरीरात्मबलं प्राप्ताः सन्तः सर्वाणि सुखानि प्राप्नुवन्ति, नातो विरुद्धाचरणा एतत्सर्वमाप्तुं शक्नुवन्ति॥१९॥
विषयः
अथैते परस्परस्मिन् कथं वर्त्तेरन्नित्युपदिश्यते ।।
सपदार्थान्वयः
हे ऋतज्ञाः! ये ऋतं=सत्यं जानन्ति ते अमृताः स्वस्वरूपेण नाशरहिताः प्राप्तजीवन्मुक्तिसुखाः वाजिनः वेगवन्तः विप्राः विद्यासुशिक्षाजातप्रज्ञाः । यूयं वाजेवाजे संग्रामे संग्रामे नः अस्मान् अवत पालयत, अस्य प्रत्यक्षस्य मध्वः मधुनः=मधुरस्य रसस्य पिबत, अस्माकं [धनेषु]=धनैस्तृप्ताः प्रीणिताः सन्तो मादयध्वं हृष्यत, देवयानैः देवाः=विद्वांसो यान्ति यैर्धर्म्यैःपथिभिः मार्गैःसततं यात गच्छत ॥ ९ । १८ ।। [हे.....विप्रा ! यूयं.....देवयानैः पथिभिः सततं यात]
पदार्थः
(वाजेवाजे) सङ्ग्रामे सङ्ग्रामे (अवत) पालयत (वाजिनः) वेगवन्तः (नः) अस्मान् (धनेषु) (विप्राः) विद्यासुशिक्षाजातप्रज्ञाः (अमृताः) स्वस्वरूपेण नाशरहिताः प्राप्तजीवन्मुक्तिसुखाः (ऋतज्ञाः) ये ऋतं=सत्यं जानन्ति ते (अस्य) प्रत्यक्षस्य (मध्वः) मधुनो=मधुरस्य रसस्य।अत्र कर्मणि षष्ठी (पिबत) (मादयध्वम्) हृष्यत (तृप्ता:) प्रीणिता: (यात) गच्छत (पथिभिः) मार्गैः (देवयानैः) देवा=विद्वांसो यान्ति यैर्धर्म्यैः ॥ अयं मन्त्रः शत० ५ । १ । ५ । २४ व्याख्यातः ॥ १८ ॥
भावार्थः
राजपुरुषै: वेदादीनि शास्त्राण्यधीत्य, सुशिक्षया यथार्थबोधं प्राप्य, धार्मिकाणां विदुषां मार्गेण सदा गन्तव्यं, नेतरेषाम् । शरीरात्मबलपालनेनैव सततमानन्दितव्यम्, [अस्माकं [धनेषु]=धनैस्तृप्ता मादयध्वम्] प्रजाजना: स्वधनैरेतान् सततं तर्पयन्तु ।। ९।१८।।
भावार्थ पदार्थः
देवयानैः पथिभिः=धार्मिकाणां विदुषां मार्गेण। धनेषु=स्वधनैः ।
विशेषः
वसिष्ठः । बृहस्पतिः=राजा।। निचृत् त्रिष्टुप् । निषादः ।।
हिन्दी (3)
विषय
मनुष्यों को धर्माचरण से किस-किस पदार्थ की इच्छा करनी चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है॥
पदार्थ
हे पूर्वोक्त विद्वान् लोगो! जिन आप लोगों के सहाय से (वाजस्य) वेदादि शास्त्रों के अर्थों के बोधों का (प्रसवः) सुन्दर ऐश्वर्य्य (मा) मुझ को (जगम्यात्) शीघ्र प्राप्त होवे (इमे) ये (विश्वरूपे) सब रूप विषयों के सम्बन्धी (द्यावापृथिवी) प्रकाश और भूमि का राज्य (च) और (अमृतत्वेन) सब रोगों की निवृत्तिकारक गुण के साथ (सोमः) सोमवल्ली आदि ओषधि विज्ञान मुझको प्राप्त हो और (पितरामातरा) विद्यायुक्त पिता-माता मुझको (आगन्ताम्) प्राप्त होवें, वे आप (वाजिनः) प्रशंसित बलवान् (वाजजितः) सङ्ग्राम के जीतने वाले (वाजम्) सङ्ग्राम को प्राप्त होते हुए (निमृजानाः) निरन्तर शुद्ध हुए तुम लोग (बृहस्पतेः) बड़ी सेना के स्वामी के (भागम्) सेवने योग्य भाग को (अवजिघ्रत) निरन्तर प्राप्त होओ॥१९॥
भावार्थ
जो मनुष्य विद्वान् के साथ विद्या और उत्तम शिक्षा को प्राप्त हो के धर्म का आचरण करते हैं, उन को इस लोक और परलोक में परमैश्वर्य का साधक राज्य, विद्वान् माता-पिता और नीरोगता प्राप्त होती है। जो पुरुष विद्वानों का सेवन करते हैं, वे शरीर और आत्मा की शुद्धि को प्राप्त हुए सब सुखों को भोगते हैं। इससे विरुद्ध चलनेहारे नहीं॥१९॥
विषय
पूर्ण-शोधन
पदार्थ
राष्ट्र में राजा तथा सारे प्रजाजन धर्माचरण द्वारा यही कामना करें कि— १. ( मा ) = मुझे ( वाजस्य ) = ज्ञान व शक्ति का ( प्रसवः ) = ऐश्वर्य ( अजगम्यात् ) = सब प्रकार से प्राप्त हो।
२. मुझे ( इमे ) = ये ( विश्वरूपे ) = पूर्णरूपवाले न कि अधूरे ( द्यावापृथिवी ) = मस्तिष्क व शरीर ( आ ) = प्राप्त हों। ज्ञान के ऐश्वर्य के परिणामस्वरूप मेरा मस्तिष्क पूर्ण विकासवाला तथा शक्ति के ऐश्वर्य के परिणामरूप मेरा शरीर नीरोग व पूर्ण होगा। ज्ञान मस्तिष्क की अपूर्णता को दूर करेगा तो शक्ति शरीर की अपूर्णता को।
३. ( मा ) = मुझे ( पितरा मातरा ) = सच्चे अर्थों में माता और पिता ( आगन्ताम् ) = प्राप्त हों। मेरे माता व पिता प्रशस्त हों, विद्यायुक्त होते हुए वे मेरे जीवन का सुन्दर निर्माण करनेवाले हों।
४. ( च ) = और ( मा ) = मुझे ( सोमः ) = सोम [ = वीर्य ] ( अमृतत्वेन ) = नीरोगता के साथ ( आगम्यात् ) = प्राप्त हो। मैं सोम की रक्षा करनेवाला बनूँ और इस प्रकार नीरोग होऊँ। [ ५ ] उल्लिखित प्रार्थना को सुनकर प्रभु कहते हैं कि [ क ] ( वाजिनः ) = शक्तिशाली व ज्ञानी होते हुए ( वाजजितः ) = तुम संग्रामों को जीतनेवाले बनो। काम- क्रोधादि शत्रुओं से तुम्हें पराजित नहीं होना है। [ ख ] ( वाजं ससृवांसः ) = शक्ति की ओर चलनेवाले तुम ( बृहस्पतेः ) = ब्रह्मणस्पति परमात्मा की ( भागम् ) = भजनीय वेदवाणी को ( अवजिघ्रत ) = अवश्य ग्रहण करो। ज्ञान की गन्ध से शून्य शक्ति राक्षसी व हानिकर हो जाती है। [ ग ] ज्ञान व शक्ति प्राप्त करके तुम ( निमृजानाः ) = निश्चय से अपना शोधन करनेवाले बनो।
भावार्थ
भावार्थ — हम शक्तिशाली व ज्ञानी बनें। शरीर व मस्तिष्क को पूर्ण करें। उत्तम माता-पितावाले हों। सोम-रक्षा द्वारा नीरोग बनें। शक्ति की ओर चलनेवाले हम ज्ञान की गन्ध का भी ग्रहण करें और इस प्रकार अपने जीवन को शुद्ध बनाएँ।
विषय
सैनिकों को पवित्र कार्य की दीक्षा ।
भावार्थ
( मा) सुझको ( वाजस्य प्रसवः ) ज्ञान, बल और अन्न का ऐश्वर्य ( आजगम्यात्) प्राप्त हो । (इमे ) ये दोनों (विश्वरूपे ) समस्त रोचना या दीप्ति युक्त पदार्थों को धारण करने वाली ( द्यावापृथिवी) प्रकाश और पृथिवी, राजा और प्रजा ( आगन्ताम् ) मुझे प्राप्त हो । (मा) मुझे ( पितरा मातरा च ) पिता और माता दोनों ( आगन्ताम् ) प्राप्त हों। (मा) मुझे ( सोमः ) सर्वप्रेरक राजपद, ऐश्वर्य और ओषधियों का परम रस और वीर्य ( अमृतत्वेन ) रोगनिवारक, दीर्घजीवन रूप से ( आ गम्यात् ) प्राप्त हो । हे ( वाजजितः ) संग्रामों का विजय करने हारे ( वाजिनः ) बलवान् अश्वारोही वीर पुरुषो ! आप लोग ( वाजं ससृवांसः ) संग्राम को जानने हारे हैं। आप लोग ( निभृजाना: ) सर्वथा शुद्ध पवित्र चित्त होकर ( बृहस्पतेः भागम् ) बृहती सेना के स्वामी सेनाध्यक्ष के सेवन करने योग्य वचन को ( अवजिघ्रत ) आदरपूर्वक, सावधान होकर ग्रहण करो | शत० ५ । १ । ५ । २६, २७ ॥
टिप्पणी
१९-०गन्त पितरा मातरा युवमा सोमो अमृतत्वाय गम्यात् ।' इति काण्व ।
ऋषि | देवता | छन्द | स्वर
वसिष्ठ ऋषिः। प्रजापतिर्देवता । निचृद् धृतिः । निषादः ॥
मराठी (2)
भावार्थ
जी माणसे विद्वानांच्या संगतीने विद्या व उत्तम शिक्षण प्राप्त करतात व त्यानुसार धार्मिक वर्तन करतात ते इहलोकी व परलोकी महान ऐश्वर्याचे साधक बनतात व त्यांना राज्य, विद्वान माता-पिता आणि आरोग्य प्राप्त होते. जे पुरुष विद्वानांच्या संगतीत राहतात त्यांच्या शरीर व आत्म्याची शुद्धी होते व ते सुखी होतात. याविरुद्ध वागणारे सुखी होत नाहीत.
विषय
मनुष्यांनी धर्माचरणाद्वारे कोणत्या पदार्थाची इच्छा करावी, पुढील मंत्रात याविषयी उपदेश केला आहे -
शब्दार्थ
शब्दार्थ - (एका प्रजाजनाचे राजपुरुषाप्रति आशीर्वचन) (मागील 17 व्या आणि 18 व्या मंत्रात ज्या विद्वान राजपुरुषांचे वर्णन केले आहे, असे) हे सर्व विद्वज्जन, आपल्या साहाय्याने मला (वाजस्) वेदादीशास्त्रांच्या अर्थाने ज्ञान व्हावे, (प्रसव:) सुंदर ऐश्वर्य (मा) मला (जगन्यात्) शीघ्र प्राप्त होऊ द्या. (इथे) हे जे (विश्वरुपे) सर्व रुप व विषयासंबंधीही ज्ञान आहे आणि (द्यावापृथिवी) प्रकाश आणि भूमीचे राज्य आहे (च) आणि (अमृतत्वेन) रोगनिवारक गुणांसह ज्या (सोम:) सोमलता आदी औषधांचे ज्ञान-विज्ञान आहे, ते मला प्राप्त होऊ द्या. मला (पितरामातरा) विद्वान माता-पिता (अगन्ताम्) मिळू द्या) (माझे माता-पिता, विवेकी व सद्वर्तनी असावेत वा सदैव तसे राहावेत, असे करा) तसेच हे राजपुरुषांनो, आपण (वाजिन:) प्रशंसित बलवान का (वाजजित:) युद्धात विजय प्राप्त करणारे व्हा. (वाजम्) युद्ध करून (निमृजाना:) शुद्ध झालेले आपण (बृहस्थते:) विशाल सेनेचे स्वामी होऊन (भागम्) आपल्या अधिकाराचा भान म्हणजे (थोर सेनापती होण्याचे पद) (अवजिघ्रत) सदैव प्राप्त करीत रहा ॥19॥
भावार्थ
भावार्थ - जे मनुष्य विद्वानांजवळ राहून विद्या व उत्तम ज्ञान प्राप्त करून धर्माप्रमाणे आचरण करतात, त्यांना या (या जन्मांनतरच्या पुढील मानव-जन्मात) परमैश्वर्यशाली राज्य, श्रेष्ठ व्विन, सदाचारी धर्माच्या माता-पिता आणि नीरोग शरीर, हे सर्व प्राप्त होतात ॥19॥
इंग्लिश (3)
Meaning
May I get in full, bounteous wealth of knowledge. May I get sovereignty over Heaven and Earth, in which reside all shining objects. May I get the knowledge of healing medicines. May I obtain learned father and mother. Ye, mighty warriors, winners of battles, going to the battle-field, purified in heart, obey the orders of your general.
Meaning
May the knowledge of the Vedas and shastras come to me. May the knowledge and wealth of the boundless forms of earth and heaven come to me. May the fatherly and motherly seniors bless me. May the secrets of soma herb with the gift of health and longevity open to me. Heroes of the land, victors of wars, tempered and purified, fight the battles and do your part of service and honour to Prajapati, great lord and guardian spirit of this earth.
Translation
May the impulsion of strength соmе to me. May these earth and sky, having all sorts of forms, come to me. May the father as well as mother come to me. May the bliss with immortality come to me. (1) О speedy ones, winners of the battles, having gone to win the booty, keep and enjoy the share of the Lord Supreme by smell. (2)
Notes
Prasavah, iipulsion. A jagamyat, may come (to me).
बंगाली (1)
विषय
মনুষ্যৈর্ধর্মাচরণেন কিং কিমেষ্টব্যমিত্যাহ ॥
মনুষ্যকে ধর্মাচরণ দ্বারা কী কী পদার্থের ইচ্ছা করা উচিত, এই বিষয়ের উপদেশ পরবর্ত্তী মন্ত্রে করা হইয়াছে ॥
पदार्थ
পদার্থঃ- হে পূর্বোক্ত বিদ্বান্গণ ! আপনাদিগের সাহায্যে (বাজস্য) বেদাদি শাস্ত্রের অর্থের বোধের (প্রসবঃ) সুন্দর ঐশ্বর্য্য (মা) আমাকে (জগম্যাৎ) শীঘ্র প্রাপ্ত হউক, (ইমে) এই (বিশ্বরূপে) সব রূপ বিষয় সম্পর্কীয় (দ্যাবাপৃথিবী) প্রকাশ ও ভূমির রাজ্য (চ) এবং (অমৃতত্বেন) সকল রোগের নিবৃত্তিকারক গুণ সহ (সোমঃ) সোমবল্লী আদি ওষধি বিজ্ঞান আমাকে প্রাপ্ত হউক এবং (পিতরা মাতরা) বিদ্যাযুক্ত পিতা-মাতা (আগন্তাম্) প্রাপ্ত হউক । সেই আপনারা (বাজিনঃ) প্রশংসিত বলবান্ (বাজজিতঃ) সংগ্রাম জয়কারী (বাজম্) সংগ্রাম প্রাপ্ত (নিমৃজানাঃ) নিরন্তর শুদ্ধ তোমরা (বৃহস্পতেঃ) মহতী সেনার স্বামীর (ভাগম্) সেবনীয় ভাগকে (অবজিঘ্রত) নিরন্তর প্রাপ্ত হও ॥ ১ঌ ॥
भावार्थ
ভাবার্থঃ- যে মনুষ্য বিদ্বান্ সহ বিদ্যা ও উত্তম শিক্ষা প্রাপ্ত হইয়া ধর্মের আচরণ করে সে এই লোক ও পরলোকে পরম ঐশ্বর্য্য সাধক রাজ্য, বিদ্বান্ মাতা-পিতা ও আরোগ্য প্রাপ্ত হয় । যে পুরুষ বিদ্বান্দিগের সেবন করে সে শরীর ও আত্মার শুদ্ধি প্রাপ্ত সকল সুখকে ভোগ করে, এর বিরুদ্ধে গমনকারী নহে ॥ ১ঌ ॥
मन्त्र (बांग्ला)
আ মা॒ বাজ॑স্য প্রস॒বো জ॑গম্যা॒দেমে দ্যাবা॑পৃথি॒বী বি॒শ্বরূ॑পে । আ মা॑ গন্তাং পি॒তরা॑ মা॒তরা॒ চা মা॒ সোমো॑ऽঅমৃত॒ত্ত্বেন॑ গম্যাৎ । বাজি॑নো বাজজিতো॒ বাজ॑ꣳ সসৃ॒বাᳬंসো॒ বৃহ॒স্পতে॑র্ভা॒গমব॑ জিঘ্রত নিমৃজা॒নাঃ ॥ ১ঌ ॥
ऋषि | देवता | छन्द | स्वर
আ মা বাজস্যেত্যস্য বসিষ্ঠ ঋষিঃ । প্রজাপতির্দেবতা । নিচৃদ্ধৃতিশ্ছন্দঃ ।
ঋষভঃ স্বরঃ ॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal