अथर्ववेद - काण्ड 10/ सूक्त 9/ मन्त्र 20
सूक्त - अथर्वा
देवता - शतौदना (गौः)
छन्दः - अनुष्टुप्
सूक्तम् - शतौदनागौ सूक्त
यास्ते॑ ग्री॒वा ये स्क॒न्धा याः पृ॒ष्टीर्याश्च॒ पर्श॑वः। आ॒मिक्षां॑ दुह्रतां दा॒त्रे क्षी॒रं स॒र्पिरथो॒ मधु॑ ॥
स्वर सहित पद पाठया: । ते॒ । ग्री॒वा: । ये । स्क॒न्धा: । या: । पृ॒ष्टी: । या: । च॒ । पर्श॑व: । अ॒मिक्षा॑म् । दु॒ह्र॒ता॒म् । दा॒त्रे । क्षी॒रम् । स॒र्पि:। अथो॒ इति॑ । मधु॑ ॥९.२०॥
स्वर रहित मन्त्र
यास्ते ग्रीवा ये स्कन्धा याः पृष्टीर्याश्च पर्शवः। आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥
स्वर रहित पद पाठया: । ते । ग्रीवा: । ये । स्कन्धा: । या: । पृष्टी: । या: । च । पर्शव: । अमिक्षाम् । दुह्रताम् । दात्रे । क्षीरम् । सर्पि:। अथो इति । मधु ॥९.२०॥
अथर्ववेद - काण्ड » 10; सूक्त » 9; मन्त्र » 20
भाषार्थ -
(ते) तेरी (याः ग्रीवाः) जो गर्दन की अस्थियां या अवयव हैं, (ये स्कन्धाः) जो कन्धे की अस्थियां या अवयव है (याः पृष्टी) जो पार्श्व के अवयव है, (याः च पर्शवः), और जो छाती की अस्थियां हैं वे (दात्रे) दाता के लिये आमिक्षा, क्षीर, सर्पिः और मधु (दुह्रताम्) दोहे, प्रदान करें।
टिप्पणी -
[ग्रीवाः= रेवतीः, रेवती नक्षत्र के तारे; कृत्तिका नक्षत्र के तारे (अथर्व० ९। १२(७)।३)। पर्शवः =उपसदः;पृष्टयः=देवानां पत्नीः (अथर्व० ९।१२(७)।६) ये व्रह्माण्ड=गौ के अङ्ग हैं।]