Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 9/ मन्त्र 25
    सूक्त - अथर्वा देवता - शतौदना (गौः) छन्दः - द्व्यनुष्टुब्गर्भानुष्टुप् सूक्तम् - शतौदनागौ सूक्त

    क्रो॒डौ ते॑ स्तां पुरो॒डाशा॒वाज्ये॑ना॒भिघा॑रितौ। तौ प॒क्षौ दे॑वि कृ॒त्वा सा प॒क्तारं॒ दिवं॑ वह ॥

    स्वर सहित पद पाठ

    क्रो॒डौ । ते॒ । स्ता॒म् । पु॒रो॒डाशौ॑ । आज्ये॑न । अ॒भिऽधा॑रितौ । तौ । प॒क्षौ । दे॒वि॒ । कृ॒त्वा । सा । प॒क्तार॑म् । दिव॑म् । व॒ह॒ ॥९.२५॥


    स्वर रहित मन्त्र

    क्रोडौ ते स्तां पुरोडाशावाज्येनाभिघारितौ। तौ पक्षौ देवि कृत्वा सा पक्तारं दिवं वह ॥

    स्वर रहित पद पाठ

    क्रोडौ । ते । स्ताम् । पुरोडाशौ । आज्येन । अभिऽधारितौ । तौ । पक्षौ । देवि । कृत्वा । सा । पक्तारम् । दिवम् । वह ॥९.२५॥

    अथर्ववेद - काण्ड » 10; सूक्त » 9; मन्त्र » 25

    भाषार्थ -
    (ते) तेरे (क्रोडौ) दो क्रोड़, (आज्येन) घृत द्वारा (अभिघारितौ) सींचे गए (पुरोडाशौ) दो पुरोडाश हों। (देवि) हे देवि! (तौ) उन दो [पुराडाशों] को (पक्षौ) यो पंख (कृत्वा) कर के (पक्तारम्) पकाने वाले को (दिवम्) दिव् में (वह) ले जा या पहुंचा।

    इस भाष्य को एडिट करें
    Top