अथर्ववेद - काण्ड 10/ सूक्त 9/ मन्त्र 18
सूक्त - अथर्वा
देवता - शतौदना (गौः)
छन्दः - अनुष्टुप्
सूक्तम् - शतौदनागौ सूक्त
यत्ते॑ म॒ज्जा यदस्थि॒ यन्मां॒सं यच्च॒ लोहि॑तम्। आ॒मिक्षां॑ दुह्रतां दा॒त्रे क्षी॒रं स॒र्पिरथो॒ मधु॑ ॥
स्वर सहित पद पाठयत् । ते॒ । म॒ज्जा । यत् । अस्थि॑ । यत् । मां॒सम् । यत् । च॒ । लोहि॑तम् । अ॒मिक्षा॑म् । दु॒ह्र॒ता॒म् । दा॒त्रे । क्षी॒रम् । स॒र्पि:। अथो॒ इति॑ । मधु॑ ॥९.१८॥
स्वर रहित मन्त्र
यत्ते मज्जा यदस्थि यन्मांसं यच्च लोहितम्। आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥
स्वर रहित पद पाठयत् । ते । मज्जा । यत् । अस्थि । यत् । मांसम् । यत् । च । लोहितम् । अमिक्षाम् । दुह्रताम् । दात्रे । क्षीरम् । सर्पि:। अथो इति । मधु ॥९.१८॥
अथर्ववेद - काण्ड » 10; सूक्त » 9; मन्त्र » 18
भाषार्थ -
जो तेरी मज्जा, जो अस्थि, जो मांस, और जो लोहित [रक्त] है, वे दाता के लिये आमिक्षा, क्षीर, सर्पिः और मधु (दुह्रताम्) दोहन करें, प्रदान करें।
टिप्पणी -
[मज्जा= Marrow, नालिका वाली हड्डियों में का गुद्दा। दाता= पारमेश्वरी माता का दर्शन करा देने वाला। मज्जा= निवनम् (अथर्व० ९।१२।(७)।१८)। लोहितम्= रक्षांसि (अथर्व० ९।१२(७)।१७)। ये व्रह्माण्ड-गौ के अवयव या अङ्ग हैं।]