अथर्ववेद - काण्ड 10/ सूक्त 9/ मन्त्र 6
सूक्त - अथर्वा
देवता - शतौदना (गौः)
छन्दः - अनुष्टुप्
सूक्तम् - शतौदनागौ सूक्त
स तांल्लो॒कान्त्समा॑प्नोति॒ ये दि॒व्या ये च॒ पार्थि॑वाः। हिर॑ण्यज्योतिषं कृ॒त्वा यो ददा॑ति श॒तौद॑नाम् ॥
स्वर सहित पद पाठस: । तान् । लो॒कान् । सम् । आ॒प्नो॒ति॒ । ये । दि॒व्या: । ये । च॒ । पार्थि॑वा: । हिर॑ण्यऽज्योतिषम् । कृ॒त्वा । य: । ददा॑ति । श॒तऽओ॑दनाम् ॥९.६॥
स्वर रहित मन्त्र
स तांल्लोकान्त्समाप्नोति ये दिव्या ये च पार्थिवाः। हिरण्यज्योतिषं कृत्वा यो ददाति शतौदनाम् ॥
स्वर रहित पद पाठस: । तान् । लोकान् । सम् । आप्नोति । ये । दिव्या: । ये । च । पार्थिवा: । हिरण्यऽज्योतिषम् । कृत्वा । य: । ददाति । शतऽओदनाम् ॥९.६॥
अथर्ववेद - काण्ड » 10; सूक्त » 9; मन्त्र » 6
भाषार्थ -
(सः) वह अध्यात्म गुरु (तान् लोकान्) उन लोकों को (समाप्नोति) प्राप्त कर लेता है, (ये) जो (दिव्याः) दिव्य अर्थात् द्युलोक सम्बन्धी हैं। (ये च) और जो (पार्थिवाः) पृथिवी सम्बन्धी हैं, (यः) जो अध्यात्म गुरु (शतौदनाम्) परमेश्वरी माता को (हिरण्य ज्योतिषम्) हृदयरमणीय ज्योति वाली (कृत्वा) करके (ददाति) शिष्य को प्रदान करता है।
टिप्पणी -
[हिरण्यम्="हृदयरमणं भवतीति वा" (निरुक्त २।३।१०)। ऐसा अध्यात्म गुरु जो कि शिष्य को उस के दृश्य में रमण करने वाली ज्योतिर्मयी पारमेश्वरी माता का दर्शन करा देता है, वह उच्च योग विभूतियों से सम्पन्न होने के कारण अव्याहित गति से, द्युलोक के लोकलोकान्तरों में, तथा पृथिवी के विविध प्रदेशों में सशरीर आ-जा सकता है, (देखो यजु० १७।६७)]।