अथर्ववेद - काण्ड 10/ सूक्त 9/ मन्त्र 24
सूक्त - अथर्वा
देवता - शतौदना (गौः)
छन्दः - अनुष्टुप्
सूक्तम् - शतौदनागौ सूक्त
यत्ते॒ चर्म॑ शतौदने॒ यानि॒ लोमा॑न्यघ्न्ये। आ॒मिक्षां॑ दुह्रतां दा॒त्रे क्षी॒रं स॒र्पिरथो॒ मधु॑ ॥
स्वर सहित पद पाठयत् । ते॒ । चर्म॑ । श॒त॒ऽओ॒द॒ने॒ । यानि॑ । लोमा॑नि । अ॒घ्न्ये॒ । आ॒मिक्षा॑म् । दु॒ह्र॒ता॒म् । दा॒त्रे । क्षी॒रम् । स॒र्पि: । अथो॒ इति॑ । मधु॑ ॥९.२४॥
स्वर रहित मन्त्र
यत्ते चर्म शतौदने यानि लोमान्यघ्न्ये। आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥
स्वर रहित पद पाठयत् । ते । चर्म । शतऽओदने । यानि । लोमानि । अघ्न्ये । आमिक्षाम् । दुह्रताम् । दात्रे । क्षीरम् । सर्पि: । अथो इति । मधु ॥९.२४॥
अथर्ववेद - काण्ड » 10; सूक्त » 9; मन्त्र » 24
भाषार्थ -
(शतौदने) हे शतौदने ! (ते) तेरा (यत् चर्म) चमड़ा है, (अघ्न्ये) हे अहन्तव्ये ! (यानि लोमानि) जो लोम है, वे (दात्रे) दाता के लिये आमिक्षा, क्षीर, सर्पि:, और और मधु (दुह्रताम् दोहे, प्रदान करें।
टिप्पणी -
[शतौदना= सैकड़ों प्रकार के ओदन आदि ओज्य पदार्थ देने वाली पारमेश्वरी माता,अघ्न्ये=अ+हन्+यक् (उणा० ४।१३)। चर्म=विश्वव्यचाः, विश्व में फैला हुआ आकाश या अन्तरिक्ष। लोमानि=ओषधयः (अथर्व० ९।१२(७)।१५), व्रह्माण्ड-गौ पक्ष में जिस की अधिष्ठात्री परमेश्वरी माता है। दाता= पारमेश्वरी माता का दर्शन करा देने वाला अध्यात्म गुरु।]