Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 9/ मन्त्र 24
    सूक्त - अथर्वा देवता - शतौदना (गौः) छन्दः - अनुष्टुप् सूक्तम् - शतौदनागौ सूक्त

    यत्ते॒ चर्म॑ शतौदने॒ यानि॒ लोमा॑न्यघ्न्ये। आ॒मिक्षां॑ दुह्रतां दा॒त्रे क्षी॒रं स॒र्पिरथो॒ मधु॑ ॥

    स्वर सहित पद पाठ

    यत् । ते॒ । चर्म॑ । श॒त॒ऽओ॒द॒ने॒ । यानि॑ । लोमा॑नि । अ॒घ्न्ये॒ । आ॒मिक्षा॑म् । दु॒ह्र॒ता॒म् । दा॒त्रे । क्षी॒रम् । स॒र्पि: । अथो॒ इति॑ । मधु॑ ॥९.२४॥


    स्वर रहित मन्त्र

    यत्ते चर्म शतौदने यानि लोमान्यघ्न्ये। आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥

    स्वर रहित पद पाठ

    यत् । ते । चर्म । शतऽओदने । यानि । लोमानि । अघ्न्ये । आमिक्षाम् । दुह्रताम् । दात्रे । क्षीरम् । सर्पि: । अथो इति । मधु ॥९.२४॥

    अथर्ववेद - काण्ड » 10; सूक्त » 9; मन्त्र » 24

    भाषार्थ -
    (शतौदने) हे शतौदने ! (ते) तेरा (यत् चर्म) चमड़ा है, (अघ्न्ये) हे अहन्तव्ये ! (यानि लोमानि) जो लोम है, वे (दात्रे) दाता के लिये आमिक्षा, क्षीर, सर्पि:, और और मधु (दुह्रताम् दोहे, प्रदान करें।

    इस भाष्य को एडिट करें
    Top