अथर्ववेद - काण्ड 10/ सूक्त 9/ मन्त्र 23
सूक्त - अथर्वा
देवता - शतौदना (गौः)
छन्दः - अनुष्टुप्
सूक्तम् - शतौदनागौ सूक्त
यास्ते॒ जङ्घा॒ याः कुष्ठि॑का ऋ॒च्छरा॒ ये च॑ ते श॒फाः। आ॒मिक्षां॑ दुह्रतां दा॒त्रे क्षी॒रं स॒र्पिरथो॒ मधु॑ ॥
स्वर सहित पद पाठया: । ते॒ । जङ्घा॑: । या: । कुष्ठि॑का: । ऋ॒च्छरा॑: । ये । च॒ । ते॒ । श॒फा । अ॒मिक्षा॑म् । दु॒ह्र॒ता॒म् । दा॒त्रे । क्षी॒रम् । स॒र्पि:। अथो॒ इति॑ । मधु॑: ॥९.२३॥
स्वर रहित मन्त्र
यास्ते जङ्घा याः कुष्ठिका ऋच्छरा ये च ते शफाः। आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥
स्वर रहित पद पाठया: । ते । जङ्घा: । या: । कुष्ठिका: । ऋच्छरा: । ये । च । ते । शफा । अमिक्षाम् । दुह्रताम् । दात्रे । क्षीरम् । सर्पि:। अथो इति । मधु: ॥९.२३॥
अथर्ववेद - काण्ड » 10; सूक्त » 9; मन्त्र » 23
भाषार्थ -
(ते) तेरी (याः) जो (जङ्घाः) जङ्घाएं हैं, (याः) (कुष्ठिकाः) कुष्ठिकाएं हैं, (ऋच्छराः) जो ऋच्छराएं हैं, (ये च) और जो (ते) तेरे (शफाः) खुर हैं, वे (दात्रे) दाता के लिये (आमिक्षाम्....) आमिक्षा, क्षीर, सर्पिः,और मधु (दुह्रताम्) दोहे, प्रदान करें।
टिप्पणी -
[जङ्घाः= चार टांगों की, घुटनों से नीचे की, चार अधः शाखाएं। कुष्ठिकाः= सम्भवतः चार Tibia अस्थियां, संमुख की चार अस्थियां। ऋच्छराः= सम्भवतः चार fibula अस्थियां हैं, पश्चात् जङ्घास्थियां]। ये चार गोपशु की अस्थियां हैं। तथा जङ्घाः=गन्धर्वाः। कुष्ठिकाः=अप्सरसः।शफाः=अदितिः (अथर्व० ९।१२ (७)।१०)। ये ब्रह्माण्ड-गौ की सम्बन्ध की अस्थियां या अवयव हैं जिन का कि सम्बन्ध शतौदना पारमेश्वरी माता के साथ है]।