Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 9/ मन्त्र 3
    सूक्त - अथर्वा देवता - शतौदना (गौः) छन्दः - अनुष्टुप् सूक्तम् - शतौदनागौ सूक्त

    बाला॑स्ते॒ प्रोक्ष॑णीः सन्तु जि॒ह्वा सं मा॑र्ष्ट्वघ्न्ये। शु॒द्धा त्वं य॒ज्ञिया॑ भू॒त्वा दिवं॒ प्रेहि॑ शतौदने ॥

    स्वर सहित पद पाठ

    बाला॑: । ते॒ । प्र॒ऽउक्ष॑णी: । स॒न्तु॒ । जि॒ह्वा । सम् । मा॒र्ष्टु॒ । अ॒घ्न्ये॒ । शु॒ध्दा । त्वम् । य॒ज्ञिया॑ । भू॒त्वा । दिव॑म् । प्र । इ॒हि॒ । श॒त॒ऽओ॒द॒ने॒ ॥९.३॥


    स्वर रहित मन्त्र

    बालास्ते प्रोक्षणीः सन्तु जिह्वा सं मार्ष्ट्वघ्न्ये। शुद्धा त्वं यज्ञिया भूत्वा दिवं प्रेहि शतौदने ॥

    स्वर रहित पद पाठ

    बाला: । ते । प्रऽउक्षणी: । सन्तु । जिह्वा । सम् । मार्ष्टु । अघ्न्ये । शुध्दा । त्वम् । यज्ञिया । भूत्वा । दिवम् । प्र । इहि । शतऽओदने ॥९.३॥

    अथर्ववेद - काण्ड » 10; सूक्त » 9; मन्त्र » 3

    भाषार्थ -
    (प्रोक्षणीः) यज्ञ में जल सींचने वाला पात्र (ते) तेरे लिये (बालाः) [पूंछ के] बाल (सन्तु) हों, (अघ्न्ये) हे अहन्तव्ये ! अत्याज्ये (जिह्वा) वेदवाणी [मार्जनी होकर] (संमार्ष्ट्र) सम्यकरूप में तेरे स्वरूप का संमार्जनकरे। इस प्रकार (शतौदने) सैंकड़ों ओदन आदि भोज्य पदार्थों वाली हे परमेश्वरी मातः ! तू (शुद्धा) शुद्ध स्वरूप और (यज्ञिया) पूजित तथा संगत (भूत्वा) हो कर, (दिवं प्रेहि) हमारे मूर्धा अर्थात् मस्तिष्क में प्राप्त हो।

    इस भाष्य को एडिट करें
    Top