अथर्ववेद - काण्ड 20/ सूक्त 96/ मन्त्र 10
सूक्त - पूरणः
देवता - इन्द्राग्नी, यक्ष्मनाशनम्
छन्दः - अनुष्टुप्
सूक्तम् - सूक्त-९६
आहा॑र्ष॒मवि॑दं त्वा॒ पुन॒रागाः॒ पुन॑र्णवः। सर्वा॑ङ्ग॒ सर्वं॑ ते॒ चक्षुः॒ सर्व॒मायु॑श्च तेऽविदम् ॥
स्वर सहित पद पाठआ । आ॒हा॒र्ष॒म् । अवि॑दम् । त्वा॒ । पुन॑: । आ । अ॒गा॒: । पुन॑:ऽनव: ॥ सर्व॑ऽअङ्ग । सर्व॑म् । ते॒ । चक्षु॑: । सर्व॑ । आयु॑: । च॒ । ते॒ । अ॒वि॒द॒म् ॥९६.१०॥
स्वर रहित मन्त्र
आहार्षमविदं त्वा पुनरागाः पुनर्णवः। सर्वाङ्ग सर्वं ते चक्षुः सर्वमायुश्च तेऽविदम् ॥
स्वर रहित पद पाठआ । आहार्षम् । अविदम् । त्वा । पुन: । आ । अगा: । पुन:ऽनव: ॥ सर्वऽअङ्ग । सर्वम् । ते । चक्षु: । सर्व । आयु: । च । ते । अविदम् ॥९६.१०॥
अथर्ववेद - काण्ड » 20; सूक्त » 96; मन्त्र » 10
भाषार्थ -
(सर्वाङ्ग) हे सब स्वस्थ अङ्गोंवाले! (आहार्षम्) मैं तुझे मृत्यु से छीन लाया हूँ, (त्वा) तुझे (अविदम्) मैंने पुनः पा लिया है, (पुनरागाः) तू फिर संसार में आ गया है, (पुनर्णवः) तू फिर नया हो गया है; (ते) तेरी (सर्वम्) सब (चक्षुः) दृष्टि आदि शक्तियाँ, और (ते) तेरी (सर्वम्) सम्पूर्ण (आयुः) सौ वर्षों की आयु (अविदम्) तुझे, मैं चिकित्सक ने प्राप्त करा दी है।