Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 96/ मन्त्र 8
    सूक्त - पूरणः देवता - इन्द्राग्नी, यक्ष्मनाशनम् छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-९६

    स॑हस्रा॒क्षेण॑ श॒तवी॑र्येण श॒तायु॑षा ह॒विषाहा॑र्षमेनम्। इन्द्रो॒ यथै॑नं श॒रदो॒ नया॒त्यति॒ विश्व॑स्य दुरि॒तस्य॑ पा॒रम् ॥

    स्वर सहित पद पाठ

    स॒ह॒स्र॒ऽअ॒क्षेण॑ । श॒तऽवी॑र्येण । श॒तऽआ॑युषा । ह॒विषा॑ । आ । अ॒हा॒र्ष॒म् । ए॒न॒म् ॥ इन्द्र॑: । यथा॑ । ए॒न॒म् । श॒रद॑: । नया॑ति । अति॑ । विश्व॑स्य । दु॒:ऽइ॒तस्य॑ । पा॒रम् ॥९६.८॥


    स्वर रहित मन्त्र

    सहस्राक्षेण शतवीर्येण शतायुषा हविषाहार्षमेनम्। इन्द्रो यथैनं शरदो नयात्यति विश्वस्य दुरितस्य पारम् ॥

    स्वर रहित पद पाठ

    सहस्रऽअक्षेण । शतऽवीर्येण । शतऽआयुषा । हविषा । आ । अहार्षम् । एनम् ॥ इन्द्र: । यथा । एनम् । शरद: । नयाति । अति । विश्वस्य । दु:ऽइतस्य । पारम् ॥९६.८॥

    अथर्ववेद - काण्ड » 20; सूक्त » 96; मन्त्र » 8

    भाषार्थ -
    (सहस्राक्षेण) हजारों रोगों का क्षय करनेवाली, (शतायुषा) १०० वर्षों की आयु करनेवाली, (शतवीर्येण) १०० वर्षों तक बल प्रदान करनेवाली (हविषा) हवि द्वारा, (एनम्) इस रोगी को (आहार्षम्) मैं मृत्यु के फंदे से छीन लाया हूँ। (यथा) ताकि (इन्द्रः) परमेश्वर (एनम्) इसे (शरदः) सौ वर्षों तक (नयाति) पहुँचा दे, और इसे (विश्वस्य दुरितस्य) सब कष्टों के (पारम् अति) पार कर दे।

    इस भाष्य को एडिट करें
    Top