अथर्ववेद - काण्ड 20/ सूक्त 96/ मन्त्र 13
सूक्त - रक्षोहाः
देवता - गर्भसंस्रावप्रायश्चित्तम्
छन्दः - अनुष्टुप्
सूक्तम् - सूक्त-९६
यस्ते॒ हन्ति॑ प॒तय॑न्तं निष॒त्स्नुं यः स॑रीसृ॒पम्। जा॒तं यस्ते॒ जिघां॑सति॒ तमि॒तो ना॑शयामसि ॥
स्वर सहित पद पाठय: । ते॒ । हन्ति॑ । प॒तय॑न्तम् । नि॒ऽस॒त्नुम् । य: । स॒री॒सृ॒पम् ॥ जा॒तम् । य: । ते॒ । जिघां॑सति । तम् । इ॒त: । ना॒श॒या॒म॒सि॒ ॥ ९६.१३॥
स्वर रहित मन्त्र
यस्ते हन्ति पतयन्तं निषत्स्नुं यः सरीसृपम्। जातं यस्ते जिघांसति तमितो नाशयामसि ॥
स्वर रहित पद पाठय: । ते । हन्ति । पतयन्तम् । निऽसत्नुम् । य: । सरीसृपम् ॥ जातम् । य: । ते । जिघांसति । तम् । इत: । नाशयामसि ॥ ९६.१३॥
अथर्ववेद - काण्ड » 20; सूक्त » 96; मन्त्र » 13
भाषार्थ -
(यः) जो कृमि (ते) तेरे गर्भाशय में (पतयन्तम्) गिरते हुए वीर्य को, (निषत्स्नुम्) तथा स्थित हुए गर्भ को स्रावित कर उसे (हन्ति) नष्ट करता है, और (यः) जो कृमि (सरीसृपम्) गर्भाशय में सरकते हुए गर्भ को नष्ट करता है, और (यः) जो कृमि (ते) तेरे (जातम्) उत्पन्न हुए बच्चे की (जिघांसति) हिंसा करता है, उसे (इतः) यहाँ से (नाशयामसि) हम नष्ट करते हैं।
टिप्पणी -
[निषत्स्नु=नि+सद्+स्नु (प्रस्रवणे)।]