अथर्ववेद - काण्ड 20/ सूक्त 96/ मन्त्र 15
सूक्त - रक्षोहाः
देवता - गर्भसंस्रावप्रायश्चित्तम्
छन्दः - अनुष्टुप्
सूक्तम् - सूक्त-९६
यस्त्वा॒ भ्राता॒ पति॑र्भू॒त्वा जा॒रो भू॒त्वा नि॒पद्य॑ते। प्र॒जां यस्ते॒ जिघां॑सति॒ तमि॒तो ना॑शयामसि ॥
स्वर सहित पद पाठय: । त्वा॒ । भ्राता॑ । पति॑: । भू॒त्वा । जा॒र: । भू॒त्वा । नि॒पद्य॑ते ॥ प्र॒ऽजाम् । य: । ते॒ । जिघां॑सति । तम् । इ॒त: । ना॒श॒या॒म॒सि॒ ॥९६.१५॥
स्वर रहित मन्त्र
यस्त्वा भ्राता पतिर्भूत्वा जारो भूत्वा निपद्यते। प्रजां यस्ते जिघांसति तमितो नाशयामसि ॥
स्वर रहित पद पाठय: । त्वा । भ्राता । पति: । भूत्वा । जार: । भूत्वा । निपद्यते ॥ प्रऽजाम् । य: । ते । जिघांसति । तम् । इत: । नाशयामसि ॥९६.१५॥
अथर्ववेद - काण्ड » 20; सूक्त » 96; मन्त्र » 15
भाषार्थ -
हे स्त्री! (यः) जो (जारः) व्यभिचारी पुरुष, (भ्राता भूत्वा) धोखे का भाई बन कर, और (पतिः भूत्वा) धोखे का पति बन कर, (त्वा निपद्यते) तुझ पर बलात्कार करता है, और इस प्रकार (यः) जो (ते) तेरी (प्रजाम्) गर्भस्थ-सन्तान का (जिघांसति) गर्भपातरूप में हनन करता है, (तम्) उसे (इतः) इस जीवन से (नाशयामसि) हम राज्याधिकारी विनष्ट कर देते हैं।