Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 96/ मन्त्र 5
    सूक्त - पूरणः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-९६

    अ॑श्वा॒यन्तो॑ ग॒व्यन्तो॑ वा॒जय॑न्तो॒ हवा॑महे॒ त्वोप॑गन्त॒वा उ॑। आ॒भूष॑न्तस्ते सुम॒तौ नवा॑यां व॒यमि॑न्द्र त्वा शु॒नं हु॑वेम ॥

    स्वर सहित पद पाठ

    अ॒श्व॒ऽयन्त॑: । ग॒व्यन्त॑: । वा॒जय॑न्त: । हवा॑महे । त्वा॒ । उप॑ऽग॒न्‍त॒वै । ऊं॒ इति॑ ॥ आ॒ऽभूष॑न्त: । ते॒ । सु॒ऽम॒तौ । नवा॑याम् । व॒यम् । इ॒न्द्र॒ । त्वा॒ । शु॒नम् । हु॒वे॒म॒॥९६.५॥


    स्वर रहित मन्त्र

    अश्वायन्तो गव्यन्तो वाजयन्तो हवामहे त्वोपगन्तवा उ। आभूषन्तस्ते सुमतौ नवायां वयमिन्द्र त्वा शुनं हुवेम ॥

    स्वर रहित पद पाठ

    अश्वऽयन्त: । गव्यन्त: । वाजयन्त: । हवामहे । त्वा । उपऽगन्‍तवै । ऊं इति ॥ आऽभूषन्त: । ते । सुऽमतौ । नवायाम् । वयम् । इन्द्र । त्वा । शुनम् । हुवेम॥९६.५॥

    अथर्ववेद - काण्ड » 20; सूक्त » 96; मन्त्र » 5

    भाषार्थ -
    (अश्वायन्तः) अश्व चाहते हुए, (गव्यन्तः) गौंए चाहते हुए, (वाजयन्तः) आत्मिक बल चाहते हुए हम, हे परमेश्वर! (त्वा) आपका (हवामहे) आह्वान करते हैं, ताकि हम (उप गन्तवे) आपके समीप पहुँच सकें। (ते) आपकी (नवायाम्) सदा नवीन (सुमतौ) वैदिक सुमति में (आभूषन्तः) अपने आपको विभूषित करते हुए हम (इन्द्र) हे परमेश्वर! (शुनं त्वा) सुखस्वरूप आपका (हुवेम) सदा आह्वान करते रहें।

    इस भाष्य को एडिट करें
    Top