Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 96/ मन्त्र 23
    सूक्त - ब्रह्मा देवता - यक्ष्मनाशनम् छन्दः - पथ्यापङ्क्तिः सूक्तम् - सूक्त-९६

    अङ्गेअ॑ङ्गे॒ लोम्नि॑लोम्नि॒ यस्ते॒ पर्व॑णिपर्वणि। यक्षं॑ त्वच॒स्यं ते व॒यं क॒श्यप॑स्य वीब॒र्हेण॒ विष्व॑ञ्चं॒ वि वृ॑हामसि ॥

    स्वर सहित पद पाठ

    अङ्गे॑ऽअङ्गे । लोम्नि॑ऽलोम्नि । ते॒ । पर्व॑णिऽपर्व॑णि ॥ यक्ष्म॑म् । त्व॒च॒स्य॑म् । ते॒ । व॒यम् । क॒श्यप॑स्य । वि॒ऽब॒र्हेण॑ । वि॒ष्व॑ञ्चम् । वि । वृहा॒म॒सि॒ ॥९६.२३॥


    स्वर रहित मन्त्र

    अङ्गेअङ्गे लोम्निलोम्नि यस्ते पर्वणिपर्वणि। यक्षं त्वचस्यं ते वयं कश्यपस्य वीबर्हेण विष्वञ्चं वि वृहामसि ॥

    स्वर रहित पद पाठ

    अङ्गेऽअङ्गे । लोम्निऽलोम्नि । ते । पर्वणिऽपर्वणि ॥ यक्ष्मम् । त्वचस्यम् । ते । वयम् । कश्यपस्य । विऽबर्हेण । विष्वञ्चम् । वि । वृहामसि ॥९६.२३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 96; मन्त्र » 23

    भाषार्थ -
    हे रोगी! (ते) तेरे (अङ्गे-अङ्गे) अङ्ग-अङ्ग में, (लोम्नि-लोम्नि) रोम-रोम में (पर्वणि-पर्वणि) जोड़-जोड़ में स्थित (ते) तेरे (त्वचस्यम्) त्वचा-संस्थान सम्बन्धी (यक्ष्मम्) यक्ष्म-रोग को, तथा (विष्वञ्चम्) सर्वत्र फैले यक्ष्मा रोग को, (वयम्) हम चिकित्सक, (कश्यपस्य) कश्यप के (वीबर्हेण) जड़ काट देनेवाले साधन द्वारा (वि वृहामसि) दूर करते हैं।

    इस भाष्य को एडिट करें
    Top