अथर्ववेद - काण्ड 20/ सूक्त 96/ मन्त्र 19
सूक्त - ब्रह्मा
देवता - यक्ष्मनाशनम्
छन्दः - ककुम्मत्यनुष्टुप्
सूक्तम् - सूक्त-९६
हृद॑यात्ते॒ परि॑ क्लो॒म्नो हली॑क्ष्णात्पा॒र्श्वाभ्या॑म्। यक्ष्मं॒ मत॑स्नाभ्यां प्ली॒ह्नो य॒क्नस्ते॒ वि वृ॑हामसि ॥
स्वर सहित पद पाठहृद॑यात् । ते॒ । परि॑ । क्लो॒म्न: । हली॑क्ष्णात् । पा॒र्श्वाभ्या॑म् ॥ यक्ष्म॑म् । मत॑स्नाभ्याम् । प्ली॒ह्न: । य॒क्न: । ते॒ । वि । वृ॒हा॒म॒सि॒ ॥९६.१९॥
स्वर रहित मन्त्र
हृदयात्ते परि क्लोम्नो हलीक्ष्णात्पार्श्वाभ्याम्। यक्ष्मं मतस्नाभ्यां प्लीह्नो यक्नस्ते वि वृहामसि ॥
स्वर रहित पद पाठहृदयात् । ते । परि । क्लोम्न: । हलीक्ष्णात् । पार्श्वाभ्याम् ॥ यक्ष्मम् । मतस्नाभ्याम् । प्लीह्न: । यक्न: । ते । वि । वृहामसि ॥९६.१९॥
अथर्ववेद - काण्ड » 20; सूक्त » 96; मन्त्र » 19
भाषार्थ -
हे रोगी! (ते) तेरे (हृदयात्) हृदय से, (क्लोम्नः परि) दाहिने फेफड़ें से, (हलीक्ष्णात्) बाएँ फेफड़े से, (पार्श्वाभ्याम्) दोनों कोखों से, (मतस्नाभ्याम्) दोनों गुर्दों से, (प्लीह्नः) तिल्ली से, (यक्नः) यकृत् अर्थात् गुर्दे से (यक्ष्मम्) यक्ष्मा रोग को (विवृहामसि) हम दूर करते हैं।
टिप्पणी -
[क्लोमा=“वामतः प्लीहा फुप्फुसः, दक्षिणतो यकृत् क्लोम च” (सुश्रुत शरीर০ ४.३७)। मतस्नाभ्याम्=मद से शोधन करनेवाले, शारीरिक मादक तत्त्वों को मूत्र द्वारा निकाल कर शरीर की शुद्धि करनेवाले; मत (मद)+स्ना (शौचे)। प्लीहा = Spleen। परिक्लोमा = Gonorrhea। ]