Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 96/ मन्त्र 2
    सूक्त - पूरणः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-९६

    तुभ्यं॑ सु॒तास्तुभ्य॑मु॒ सोत्वा॑स॒स्त्वां गिरः॒ श्वात्र्या॒ आ ह्व॑यन्ति। इन्द्रे॒दम॒द्य सव॑नं जुषा॒णो विश्व॑स्य वि॒द्वाँ इ॒ह पा॑हि॒ सोम॑म् ॥

    स्वर सहित पद पाठ

    तुभ्य॑म् । सु॒ता: । तुभ्य॑म् । ऊं॒ इति॑ । सोत्वा॑स: । त्वाम् । गिर॑: । श्वात्र्या॑: । आ । ह्व॒य॒न्ति॒ ॥ इन्द्र॑ । इ॒दम् । अ॒द्य । सव॑नम् । जु॒षा॒ण: । विश्व॑स्य । वि॒द्वान् । इ॒ह । पा॒हि॒ । सोम॑म् ॥९६.२॥


    स्वर रहित मन्त्र

    तुभ्यं सुतास्तुभ्यमु सोत्वासस्त्वां गिरः श्वात्र्या आ ह्वयन्ति। इन्द्रेदमद्य सवनं जुषाणो विश्वस्य विद्वाँ इह पाहि सोमम् ॥

    स्वर रहित पद पाठ

    तुभ्यम् । सुता: । तुभ्यम् । ऊं इति । सोत्वास: । त्वाम् । गिर: । श्वात्र्या: । आ । ह्वयन्ति ॥ इन्द्र । इदम् । अद्य । सवनम् । जुषाण: । विश्वस्य । विद्वान् । इह । पाहि । सोमम् ॥९६.२॥

    अथर्ववेद - काण्ड » 20; सूक्त » 96; मन्त्र » 2

    भाषार्थ -
    (इन्द्र) हे परमेश्वर! (सुताः) उत्पन्न भक्तिरस (तुभ्यम्) आपके लिए हैं, (तुभ्यम् उ) आपके लिए ही (सोत्वासः) भविष्य में उत्पन्न भक्तिरस होंगे। (श्वात्र्याः) शीघ्र आप तक पहुँचनेवाली, अर्थात् हमारी हार्दिक (गिरः) स्तुति और प्रार्थना की वाणियाँ (त्वाम्) आपका ही (आ ह्वयन्ति) आह्वान करती हैं। हे परमेश्वर! आप (विश्वस्य विद्वान्) विश्ववेत्ता हैं, (इह) इस जीवन में (सोमम्) हमारे भक्तिरस की (पाहि) रक्षा कीजिए, और (अद्य) आज (इदम्) इस (सवनम्) भक्तिरसवाले यज्ञ का (जुषाणः) प्रीतिपूर्वक सेवन कीजिए।

    इस भाष्य को एडिट करें
    Top