अथर्ववेद - काण्ड 20/ सूक्त 96/ मन्त्र 11
सूक्त - रक्षोहाः
देवता - गर्भसंस्रावप्रायश्चित्तम्
छन्दः - अनुष्टुप्
सूक्तम् - सूक्त-९६
ब्रह्म॑णा॒ग्निः सं॑विदा॒नो र॑क्षो॒हा बा॑धतामि॒तः। अमी॑वा॒ यस्ते॒ गर्भं॑ दु॒र्णामा॒ योनि॑मा॒शये॑ ॥
स्वर सहित पद पाठब्रह्म॑णा । अ॒ग्नि: । स॒म्ऽवि॒दा॒न: । र॒क्ष॒:ऽहा । बा॒ध॒ता॒म् । इ॒त: ॥ अमी॑वा । य: । ते॒ । गर्भ॑म् । दु॒:ऽनामा॑ । योनि॑म् । आ॒ऽशये॑ ॥९६.११॥
स्वर रहित मन्त्र
ब्रह्मणाग्निः संविदानो रक्षोहा बाधतामितः। अमीवा यस्ते गर्भं दुर्णामा योनिमाशये ॥
स्वर रहित पद पाठब्रह्मणा । अग्नि: । सम्ऽविदान: । रक्ष:ऽहा । बाधताम् । इत: ॥ अमीवा । य: । ते । गर्भम् । दु:ऽनामा । योनिम् । आऽशये ॥९६.११॥
अथर्ववेद - काण्ड » 20; सूक्त » 96; मन्त्र » 11
भाषार्थ -
हे स्त्री! (यः) जो (अमीवा) रोगोत्पादक, (दुर्णामा) दुष्परिणाम पैदा करनेवाला क्रिमी, (ते) तेरे (गर्भम्) गर्भभूत बच्चे में, तथा तेरी (योनिम्) योनि में (आशये) गुप्तरूप में शयन कर रहा है, प्रविष्ट हुआ-हुआ है उसे, (इतः) इस स्थान से, (रक्षोहा) कृमिरूप राक्षस का हनन करनेवाली (अग्निः) चित्रक अर्थात् चीता नामवाली ओषधि, (ब्रह्मणा) उदुम्बर के साथ (संविदानः) मिल कर, (बाधताम्) हटाए, नष्ट करे।
टिप्पणी -
[अमीवा= Amoeba। ब्रह्म=उदुम्बरः ब्रह्मवृक्षः। अग्निः=चित्रकः अनलनामा (भावप्रकाश)। अमीवा= अम (रोगे)।]