अथर्ववेद - काण्ड 20/ सूक्त 96/ मन्त्र 3
य उ॑श॒ता मन॑सा॒ सोम॑मस्मै सर्वहृ॒दा दे॒वका॑मः सु॒नोति॑। न गा इन्द्र॒स्तस्य॒ परा॑ ददाति प्रश॒स्तमिच्चारु॑मस्मै कृणोति ॥
स्वर सहित पद पाठय: । उ॒श॒ता । मन॑सा । सोम॑म् । अ॒स्मै॒ । स॒र्व॒ऽहृ॒दा । दे॒वका॑म: । सु॒नोति॑ ॥ न । गा: । इन्द्र॑: । तस्य॑ । परा॑ । द॒दा॒ति॒ । प्र॒ऽश॒स्तम् । इत् । चारु॑म् । अ॒स्मै॒ । कृ॒णो॒ति॒ ॥९६.३॥
स्वर रहित मन्त्र
य उशता मनसा सोममस्मै सर्वहृदा देवकामः सुनोति। न गा इन्द्रस्तस्य परा ददाति प्रशस्तमिच्चारुमस्मै कृणोति ॥
स्वर रहित पद पाठय: । उशता । मनसा । सोमम् । अस्मै । सर्वऽहृदा । देवकाम: । सुनोति ॥ न । गा: । इन्द्र: । तस्य । परा । ददाति । प्रऽशस्तम् । इत् । चारुम् । अस्मै । कृणोति ॥९६.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 96; मन्त्र » 3
भाषार्थ -
(देवकामः) परमेश्वर-देव की प्राप्ति की कामनावाला (यः) जो व्यक्ति, (उशता मनसा) उत्कट-अभिलाषावाले मन से, तथा (सर्वहृदा) अपनी सब हार्दिक-भावनाओं से, (अस्मै) इस परमेश्वर के लिए (सोमम्) भक्तिरस की (सुनोति) भेंट देता है, (इन्द्रः) परमेश्वर (तस्य) उसकी (गाः) प्रार्थना-वाणियों का (न पराददाति) तिरस्कार नहीं करता, अपितु (अस्मै) इस उपासक के लिए, (इत्) अवश्य ही (चारुम्) रुचिकर और (प्रशस्तम्) प्रशंसनीय फल, (कृणोति) प्रदान करता है।