Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 96/ मन्त्र 3
    सूक्त - पूरणः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-९६

    य उ॑श॒ता मन॑सा॒ सोम॑मस्मै सर्वहृ॒दा दे॒वका॑मः सु॒नोति॑। न गा इन्द्र॒स्तस्य॒ परा॑ ददाति प्रश॒स्तमिच्चारु॑मस्मै कृणोति ॥

    स्वर सहित पद पाठ

    य: । उ॒श॒ता । मन॑सा । सोम॑म् । अ॒स्मै॒ । स॒र्व॒ऽहृ॒दा । दे॒वका॑म: । सु॒नोति॑ ॥ न । गा: । इन्द्र॑: । तस्य॑ । परा॑ । द॒दा॒ति॒ । प्र॒ऽश॒स्तम् । इत् । चारु॑म् । अ॒स्मै॒ । कृ॒णो॒ति॒ ॥९६.३॥


    स्वर रहित मन्त्र

    य उशता मनसा सोममस्मै सर्वहृदा देवकामः सुनोति। न गा इन्द्रस्तस्य परा ददाति प्रशस्तमिच्चारुमस्मै कृणोति ॥

    स्वर रहित पद पाठ

    य: । उशता । मनसा । सोमम् । अस्मै । सर्वऽहृदा । देवकाम: । सुनोति ॥ न । गा: । इन्द्र: । तस्य । परा । ददाति । प्रऽशस्तम् । इत् । चारुम् । अस्मै । कृणोति ॥९६.३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 96; मन्त्र » 3

    भाषार्थ -
    (देवकामः) परमेश्वर-देव की प्राप्ति की कामनावाला (यः) जो व्यक्ति, (उशता मनसा) उत्कट-अभिलाषावाले मन से, तथा (सर्वहृदा) अपनी सब हार्दिक-भावनाओं से, (अस्मै) इस परमेश्वर के लिए (सोमम्) भक्तिरस की (सुनोति) भेंट देता है, (इन्द्रः) परमेश्वर (तस्य) उसकी (गाः) प्रार्थना-वाणियों का (न पराददाति) तिरस्कार नहीं करता, अपितु (अस्मै) इस उपासक के लिए, (इत्) अवश्य ही (चारुम्) रुचिकर और (प्रशस्तम्) प्रशंसनीय फल, (कृणोति) प्रदान करता है।

    इस भाष्य को एडिट करें
    Top