अथर्ववेद - काण्ड 8/ सूक्त 1/ मन्त्र 21
व्यवात्ते॒ ज्योति॑रभू॒दप॒ त्वत्तमो॑ अक्रमीत्। अप॒ त्वन्मृ॒त्युं निरृ॑ति॒मप॒ यक्ष्मं॒ नि द॑ध्मसि ॥
स्वर सहित पद पाठवि । अ॒वा॒त् । ते॒ । ज्योति॑: । अ॒भू॒त् । अप॑ । त्वत् । तम॑: । अ॒क्र॒मी॒त् । अप॑ । त्वत् । मृ॒त्युम् । नि:ऽऋ॑तिम् । अप॑ । यक्ष्म॑म् । नि । द॒ध्म॒सि॒ ॥१.२१॥
स्वर रहित मन्त्र
व्यवात्ते ज्योतिरभूदप त्वत्तमो अक्रमीत्। अप त्वन्मृत्युं निरृतिमप यक्ष्मं नि दध्मसि ॥
स्वर रहित पद पाठवि । अवात् । ते । ज्योति: । अभूत् । अप । त्वत् । तम: । अक्रमीत् । अप । त्वत् । मृत्युम् । नि:ऽऋतिम् । अप । यक्ष्मम् । नि । दध्मसि ॥१.२१॥
अथर्ववेद - काण्ड » 8; सूक्त » 1; मन्त्र » 21
भाषार्थ -
(ते) तेरा (तमः) [मूर्च्छा सम्बन्धी] अन्धकार (व्यवात्) विगत हो गया है, (ज्योतिः अभूत्) और जीवन ज्योति प्रकट हो गई है, (त्वत्) तुझ से (तमः) अन्धकार (अप अक्रमीत) अपक्रान्त हो गया है, हट गया है। (त्वत्) तुझसे (मृत्युम्) मृत्यु को (अप) अलग (निदध्मसि) हम कर देते हैं, (निर्ऋतिम्) कष्टापत्ति को (अप) अलग कर देते हैं, (यक्ष्मम्) यक्ष्मरोग को [अप] अलग कर देते हैं।
टिप्पणी -
[व्यवात् = वि + अवात् (अट् + वात्) वा गतिगन्धनयोः (अदादिः) = विगत हो गया है, नष्ट हो गया है]।