Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 1/ मन्त्र 6
    सूक्त - ब्रह्मा देवता - आयुः छन्दः - त्रिष्टुप् सूक्तम् - दीर्घायु सूक्त

    उ॒द्यानं॑ ते पुरुष॒ नाव॒यानं॑ जी॒वातुं॑ ते॒ दक्ष॑तातिं कृणोमि। आ हि रोहे॒मम॒मृतं॑ सु॒खं रथ॒मथ॒ जिर्वि॑र्वि॒दथ॒मा व॑दासि ॥

    स्वर सहित पद पाठ

    उ॒त्ऽयान॑म् । ते॒ । पु॒रु॒ष॒ । न । अ॒व॒ऽयान॑म् । जी॒वातु॑म् । ते॒ । दक्ष॑ऽतातिम् । कृ॒णा॒मि॒ । आ । हि । रोह॑ । इ॒मम् । अ॒मृत॑म् । सु॒ऽखम् । रथ॑म् । अथ॑ । जिर्वि॑: । वि॒दथ॑म् । आ । व॒दा॒सि॒ ॥१.६॥


    स्वर रहित मन्त्र

    उद्यानं ते पुरुष नावयानं जीवातुं ते दक्षतातिं कृणोमि। आ हि रोहेमममृतं सुखं रथमथ जिर्विर्विदथमा वदासि ॥

    स्वर रहित पद पाठ

    उत्ऽयानम् । ते । पुरुष । न । अवऽयानम् । जीवातुम् । ते । दक्षऽतातिम् । कृणामि । आ । हि । रोह । इमम् । अमृतम् । सुऽखम् । रथम् । अथ । जिर्वि: । विदथम् । आ । वदासि ॥१.६॥

    अथर्ववेद - काण्ड » 8; सूक्त » 1; मन्त्र » 6

    भाषार्थ -
    (पुरुष) हे पुरुष ! (ते) तेरा (उद्यानम्) मार्ग ऊपर की ओर है, (न अवयानम्) नीचली ओर मार्ग नहीं (ते) तेरे (जीवातुम्) जीवन को (दक्षतातिम्) वृद्धि का विस्तार करने वाला (कृणोमि) मैं करता हूं। (इमम्) इस (अमृतम्) दीर्घजीवी या मोक्ष के साधनभूत, (सुखम्) सुखदायक (रथम्) शरीर-रथ पर (हि) निश्चयपूर्वक (आ रोह) आरोहण कर (अथ) और (जिर्विः) जीर्ण होकर, बूढ़ा हो कर (विदथम्) ज्ञानोपदेश (आ वदासि) सर्वत्र किया कर।

    इस भाष्य को एडिट करें
    Top