अथर्ववेद - काण्ड 8/ सूक्त 1/ मन्त्र 17
उत्त्वा॒ द्यौरुत्पृ॑थि॒व्युत्प्र॒जाप॑तिरग्रभीत्। उत्त्वा॑ मृ॒त्योरोष॑धयः॒ सोम॑राज्ञीरपीपरन् ॥
स्वर सहित पद पाठउत् । त्वा॒। द्यौ: । उत् । पृ॒थि॒वी । उत् । प्र॒जाऽप॑ति: । अ॒ग्र॒भी॒त् । उत् । त्वा॒ । मृ॒त्यो: । ओष॑धय: । सोम॑ऽराज्ञी: । अ॒पी॒प॒र॒न् ॥१.१७॥
स्वर रहित मन्त्र
उत्त्वा द्यौरुत्पृथिव्युत्प्रजापतिरग्रभीत्। उत्त्वा मृत्योरोषधयः सोमराज्ञीरपीपरन् ॥
स्वर रहित पद पाठउत् । त्वा। द्यौ: । उत् । पृथिवी । उत् । प्रजाऽपति: । अग्रभीत् । उत् । त्वा । मृत्यो: । ओषधय: । सोमऽराज्ञी: । अपीपरन् ॥१.१७॥
अथर्ववेद - काण्ड » 8; सूक्त » 1; मन्त्र » 17
भाषार्थ -
(त्वा) तुझे (द्यौः) द्युलोक ने (उदग्रभीत्) समुन्नति के लिये स्वीकृत किया है, अपनाया है, (उत् पृथिवी) पृथिवी ने उन्नति के लिये अपनाया है, (उत् प्रजापतिः अग्रभीत्) प्रजाओं के पति परमेश्वर ने उन्नति के लिये अपनाया है। (त्वा) तुझे (मृत्योः) मृत्यु से [छुड़ा कर] (सोमराज्ञीः) सोम ओषधिप्रधान (ओषधयः) औषधियों ने (अपीपरन्) पालित किया है।
टिप्पणी -
[अपीपरन्=पॄ पालनपूरणयोः (जुहोत्यादिः, क्र्यादिः)। मृत्योः= आसन्नमृत्यु से, या मूर्च्छा से]।