अथर्ववेद - काण्ड 8/ सूक्त 1/ मन्त्र 4
सूक्त - ब्रह्मा
देवता - आयुः
छन्दः - प्रस्तारपङ्क्तिः
सूक्तम् - दीर्घायु सूक्त
उत्क्रा॒मातः॑ पुरुष॒ माव॑ पत्था मृ॒त्योः पड्वी॑षमवमु॒ञ्चमा॑नः। मा च्छि॑त्था अ॒स्माल्लो॒काद॒ग्नेः सूर्य॑स्य सं॒दृशः॑ ॥
स्वर सहित पद पाठउत् । क्रा॒म॒ । अत॑: । पु॒रु॒ष॒ । मा । अव॑ । प॒त्था॒: । मृ॒त्यो: । पड्वी॑शम् । अ॒व॒ऽमु॒ञ्चमा॑न: । मा । छि॒त्था॒: । अ॒स्मात् । लो॒कात् । अ॒ग्ने: । सूर्य॑स्य । स॒म्ऽदृश॑: ॥१.४॥
स्वर रहित मन्त्र
उत्क्रामातः पुरुष माव पत्था मृत्योः पड्वीषमवमुञ्चमानः। मा च्छित्था अस्माल्लोकादग्नेः सूर्यस्य संदृशः ॥
स्वर रहित पद पाठउत् । क्राम । अत: । पुरुष । मा । अव । पत्था: । मृत्यो: । पड्वीशम् । अवऽमुञ्चमान: । मा । छित्था: । अस्मात् । लोकात् । अग्ने: । सूर्यस्य । सम्ऽदृश: ॥१.४॥
अथर्ववेद - काण्ड » 8; सूक्त » 1; मन्त्र » 4
भाषार्थ -
(पुरुष) हे पुरुष ! (मृत्योः) मृत्यु के (पड्वीशम्) पादबन्धन को (अवमुञ्चमानः) छोड़ता हुआ (अतः) इस अवस्था से (उत्क्राम) उन्नति की ओर तू पग बढ़ा, (मा अवपत्थाः) नीचे की ओर अपना पतन न कर। (अस्मात् लोकात्) इस पृथिवीलोक से, तथा (अग्नेः सूर्यस्य) अग्नि और सूर्य के (संदृशः) सम्यक् दर्शन से (मा छित्थाः) तू अपना सम्बन्ध न काट।
टिप्पणी -
[उत्क्राम= उत् + क्रमु पादविक्षेपे। पड्वीशम् = पैरों में प्रविष्ट पाश बन्धन बेड़ियां। मन्त्र में निराश हुए पुरुष को निराशा से मुक्त करने के लिये प्रोत्साहित किया है]।