Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 1/ मन्त्र 20
    सूक्त - ब्रह्मा देवता - आयुः छन्दः - अनुष्टुप् सूक्तम् - दीर्घायु सूक्त

    आहा॑र्ष॒मवि॑दं त्वा॒ पुन॒रागाः॒ पुन॑र्णवः। सर्वा॑ङ्ग॒ सर्वं॑ ते॒ चक्षुः॒ सर्व॒मायु॑श्च तेऽविदम् ॥

    स्वर सहित पद पाठ

    आ । अ॒हा॒र्ष॒म् । अवि॑दम् । त्वा॒ । पुन॑: । आ । अ॒गा॒: । पुन॑:ऽनव: । सर्व॑ऽअङ्ग । सर्व॑म् । ते॒ । चक्षु॑: । सर्व॑म् । आयु॑: । च॒ । ते॒ । अ॒वि॒द॒म् ॥१.२०॥


    स्वर रहित मन्त्र

    आहार्षमविदं त्वा पुनरागाः पुनर्णवः। सर्वाङ्ग सर्वं ते चक्षुः सर्वमायुश्च तेऽविदम् ॥

    स्वर रहित पद पाठ

    आ । अहार्षम् । अविदम् । त्वा । पुन: । आ । अगा: । पुन:ऽनव: । सर्वऽअङ्ग । सर्वम् । ते । चक्षु: । सर्वम् । आयु: । च । ते । अविदम् ॥१.२०॥

    अथर्ववेद - काण्ड » 8; सूक्त » 1; मन्त्र » 20

    भाषार्थ -
    (त्वा) तुझे (आहार्षम्) मैंने मृत्यु से छीन लिया है, (अविदम्) और तुझें प्राप्त कर लिया है, (पुनः) फिर तू (आ अगः) आ गया है, (पुनर्णवः) फिर तुझे नया जीवन प्राप्त हुआ है। (सर्वाङ्ग) हे सब अङ्गों वाले ! (ते) तुझे (चक्षुः) चक्षु आदि (सर्वम्) सर्व इन्द्रियां (च) और (सर्वं आयुः) सम्पूर्ण आयु (अविदम) मैंने प्राप्त करादी है।

    इस भाष्य को एडिट करें
    Top