अथर्ववेद - काण्ड 8/ सूक्त 1/ मन्त्र 5
तुभ्यं॒ वातः॑ पवतां मात॒रिश्वा॒ तुभ्यं॑ वर्षन्त्व॒मृता॒न्यापः॑। सूर्य॑स्ते त॒न्वे॒ शं त॑पाति॒ त्वां मृ॒त्युर्द॑यतां॒ मा प्र मे॑ष्ठाः ॥
स्वर सहित पद पाठतुभ्य॑म् । वात॑: । प॒व॒ता॒म् । मा॒त॒रिश्वा॑ । तुभ्य॑म् । व॒र्ष॒न्तु॒ । अ॒मृता॑नि । आप॑: । सूर्य॑: । ते॒ । त॒न्वे᳡ । शम् । त॒पा॒ति॒ । त्वाम् । मृ॒त्यु: । द॒य॒ता॒म् । मा । प्र । मे॒ष्ठा॒: ॥१.५॥
स्वर रहित मन्त्र
तुभ्यं वातः पवतां मातरिश्वा तुभ्यं वर्षन्त्वमृतान्यापः। सूर्यस्ते तन्वे शं तपाति त्वां मृत्युर्दयतां मा प्र मेष्ठाः ॥
स्वर रहित पद पाठतुभ्यम् । वात: । पवताम् । मातरिश्वा । तुभ्यम् । वर्षन्तु । अमृतानि । आप: । सूर्य: । ते । तन्वे । शम् । तपाति । त्वाम् । मृत्यु: । दयताम् । मा । प्र । मेष्ठा: ॥१.५॥
अथर्ववेद - काण्ड » 8; सूक्त » 1; मन्त्र » 5
भाषार्थ -
(तुभ्यम्) तेरे लिये (मातरिश्वा) अन्तरिक्षसंचारी (वातः) वायु (पवताम्) प्रवाहित हो (तुभ्यम्) तेरे लिये (आपः) मेघीय-जल (अमृतानि) अमृत वस्तुएं (वर्षन्तु) वर्साएं। (सूर्यः) सूर्य (ते तन्वे) तेरी तनू के लिये (शम्) सुखपूर्वक (तपाति) तपे, (मृत्युः) मृत्यु (त्वां) तेरी (दयताम्) रक्षा करे या तुझ पर दया करे, (मा प्रमेष्ठाः) ताकि तू हिंसित न हो।
टिप्पणी -
[मन्त्र में पुरुष के लिये आशीर्वाद का कथन हुआ है। मातरिश्वा= माता अन्तरिक्षम्, निर्मीयन्तेऽस्मिन् भूतानीति व्युत्पत्तेः, तस्मिन् श्वसितीति मातरिश्वा (सायण)। अन्तरिक्षसंचारी वायु स्वास्थ्यकारी होती है। अमृतानि= जल, नानाविध अन्न, फल, सब्जी आदि अमृत वस्तुएं हैं, जिनकी प्राप्ति वर्षा द्वारा होती है। मृत्युः= परमेश्वर (मन्त्र १)। दयताम् = दय दानगतिरक्षणहिंसादानेषु (भ्वादिः) में "दय" का अर्थ "रक्षण" भी है। तपाति = लेट् । मेष्ठाः=मीङ् हिंसायाम्, लुङ]।