Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 1/ मन्त्र 15
    सूक्त - ब्रह्मा देवता - आयुः छन्दः - प्रस्तारपङ्क्तिः सूक्तम् - दीर्घायु सूक्त

    जी॒वेभ्य॑स्त्वा स॒मुदे॑ वा॒युरिन्द्रो॑ धा॒ता द॑धातु सवि॒ता त्राय॑माणः। मा त्वा॑ प्रा॒णो बलं॑ हासी॒दसुं॒ तेऽनु॑ ह्वयामसि ॥

    स्वर सहित पद पाठ

    जी॒वेभ्य॑: । त्वा॒ । स॒म्ऽउदे॑ । वा॒यु: । इन्द्र॑: । धा॒ता । द॒धा॒तु॒ । स॒वि॒ता । त्राय॑माण: । मा । त्वा॒ । प्रा॒ण: । बल॑म् । हा॒सी॒त् । असु॑म् । ते॒ । अनु॑ । ह्व॒या॒म॒सि॒ ॥१.१५॥


    स्वर रहित मन्त्र

    जीवेभ्यस्त्वा समुदे वायुरिन्द्रो धाता दधातु सविता त्रायमाणः। मा त्वा प्राणो बलं हासीदसुं तेऽनु ह्वयामसि ॥

    स्वर रहित पद पाठ

    जीवेभ्य: । त्वा । सम्ऽउदे । वायु: । इन्द्र: । धाता । दधातु । सविता । त्रायमाण: । मा । त्वा । प्राण: । बलम् । हासीत् । असुम् । ते । अनु । ह्वयामसि ॥१.१५॥

    अथर्ववेद - काण्ड » 8; सूक्त » 1; मन्त्र » 15

    भाषार्थ -
    (जीवेभ्यः) प्राणियों के लिये (समुदे) संमोदार्थ (वायुः) वायु, (इन्द्र) मेघीय विद्युत् (धाता) धारण और पोषण करने वाला मेघ, (त्रायमाणः सविता) त्राण करता हुआ प्रातःकालीन सूर्य (त्वा) तेरी (दधातु) रक्षा करे। (त्वा) ताकि तुझे (प्राणः) प्राण तथा (बलम्) शारीरिक बल (मा)(हासीत्) त्याग दे, इस निमित्त (ते) तेरी (असुम्) प्रज्ञा का (अनु) तदनुरूप (ह्वयामसि) हम आचार्य आह्वान करते हैं। समुदे= संमोदाय (सायण); समुदे= मोदसहित होने के लिये।

    इस भाष्य को एडिट करें
    Top