अथर्ववेद - काण्ड 20/ सूक्त 96/ मन्त्र 15
सूक्त - रक्षोहाः
देवता - गर्भसंस्रावप्रायश्चित्तम्
छन्दः - अनुष्टुप्
सूक्तम् - सूक्त-९६
यस्त्वा॒ भ्राता॒ पति॑र्भू॒त्वा जा॒रो भू॒त्वा नि॒पद्य॑ते। प्र॒जां यस्ते॒ जिघां॑सति॒ तमि॒तो ना॑शयामसि ॥
स्वर सहित पद पाठय: । त्वा॒ । भ्राता॑ । पति॑: । भू॒त्वा । जा॒र: । भू॒त्वा । नि॒पद्य॑ते ॥ प्र॒ऽजाम् । य: । ते॒ । जिघां॑सति । तम् । इ॒त: । ना॒श॒या॒म॒सि॒ ॥९६.१५॥
स्वर रहित मन्त्र
यस्त्वा भ्राता पतिर्भूत्वा जारो भूत्वा निपद्यते। प्रजां यस्ते जिघांसति तमितो नाशयामसि ॥
स्वर रहित पद पाठय: । त्वा । भ्राता । पति: । भूत्वा । जार: । भूत्वा । निपद्यते ॥ प्रऽजाम् । य: । ते । जिघांसति । तम् । इत: । नाशयामसि ॥९६.१५॥
अथर्ववेद - काण्ड » 20; सूक्त » 96; मन्त्र » 15
मन्त्र विषय - মন্ত্র ১১-১৬-গর্ভরক্ষোপদেশঃ
भाषार्थ -
[হে স্ত্রী !] (যঃ) যদি কোনো (জারঃ) ব্যভিচারী (ভ্রাতা) ভ্রাতার সমান (ভূত্বা) হয়ে [অথবা] (পতিঃ) পতির সমান (ভূত্বা) হয়ে (ত্বা) তোমার নিকট (নিপদ্যতে) আসে, [অথবা] (যঃ) যদি কেউ [দুষ্ট] (তে) তোমার (প্রজাম্) সন্তানকে (জিঘাংসতি) হত্যা করতে চায়, তবে (তম্) তাকে (ইতঃ) এখান থেকে (নাশয়ামসি) আমরা বিনাশ করি॥১৫॥
भावार्थ - কোনো দুরাচারী ভ্রাতা বা পতি সেজে, ঘরে এসে উপদ্রব করলে, তাঁর বিনাশ করা উচিত ॥১৫॥
इस भाष्य को एडिट करें