Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 96/ मन्त्र 4
    सूक्त - पूरणः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-९६

    अनु॑स्पष्टो भवत्ये॒षो अ॑स्य॒ यो अ॑स्मै रे॒वान्न सु॒नोति॒ सोम॑म्। निर॑र॒त्नौ म॒घवा॒ तं द॑धाति ब्रह्म॒द्विषो॑ ह॒न्त्यना॑नुदिष्टः ॥

    स्वर सहित पद पाठ

    अनु॑ऽस्पष्ट: । भ॒व॒ति॒ । ए॒ष: । अ॒स्य॒ । य: । अ॒स्मै॒ । रे॒वान् । न । सु॒नोति॑ । सोम॑म् ॥ नि: । अ॒र॒त्नौ । म॒घऽवा॑ । तम् । द॒धा॒ति॒ । ब्र॒ह्म॒ऽद्विष॑: । ह॒न्ति॒ । अन॑नुऽदिष्ट: ॥९६.४॥


    स्वर रहित मन्त्र

    अनुस्पष्टो भवत्येषो अस्य यो अस्मै रेवान्न सुनोति सोमम्। निररत्नौ मघवा तं दधाति ब्रह्मद्विषो हन्त्यनानुदिष्टः ॥

    स्वर रहित पद पाठ

    अनुऽस्पष्ट: । भवति । एष: । अस्य । य: । अस्मै । रेवान् । न । सुनोति । सोमम् ॥ नि: । अरत्नौ । मघऽवा । तम् । दधाति । ब्रह्मऽद्विष: । हन्ति । अननुऽदिष्ट: ॥९६.४॥

    अथर्ववेद - काण्ड » 20; सूक्त » 96; मन्त्र » 4

    भाषार्थ -
    (এষঃ) সেই [মনুষ্য] (অস্য) এই [বীর পুরুষের] (অনুস্পষ্টঃ) সর্বদা স্পষ্ট [দৃষ্টিগোচর] (ভবতি) হয়/থাকে, (যঃ) যে [মনুষ্য] (রেবান্ ন) ধনবানের সমান (অস্মৈ) সেই [বীর]-এর জন্য (সোমম্) সোম [তত্ত্বরস] (সুনোতি) নিষ্পাদন করে। (মঘবা) ধনবান্ [বীর] (তম্) সেই [মনুষ্যকে] (অরত্নৌ) নিজ কোলে (নিঃ) নিশ্চিতরূপে (দধাতি) আশ্রয় প্রদান করে এবং (অননুদিষ্টঃ) অযাচিত হলেও/স্বেচ্ছায় সেই [বীর] (ব্রহ্মদ্বিষঃ) বেদ-বিরোধীদের (হন্তি) বিনাশ করে॥৪॥

    भावार्थ - রাজা বুদ্ধিমান্ রাজভক্তদের উপর সদা কৃপা দৃষ্টি রাখে ॥৪॥

    इस भाष्य को एडिट करें
    Top