अथर्ववेद - काण्ड 20/ सूक्त 96/ मन्त्र 5
अ॑श्वा॒यन्तो॑ ग॒व्यन्तो॑ वा॒जय॑न्तो॒ हवा॑महे॒ त्वोप॑गन्त॒वा उ॑। आ॒भूष॑न्तस्ते सुम॒तौ नवा॑यां व॒यमि॑न्द्र त्वा शु॒नं हु॑वेम ॥
स्वर सहित पद पाठअ॒श्व॒ऽयन्त॑: । ग॒व्यन्त॑: । वा॒जय॑न्त: । हवा॑महे । त्वा॒ । उप॑ऽग॒न्त॒वै । ऊं॒ इति॑ ॥ आ॒ऽभूष॑न्त: । ते॒ । सु॒ऽम॒तौ । नवा॑याम् । व॒यम् । इ॒न्द्र॒ । त्वा॒ । शु॒नम् । हु॒वे॒म॒॥९६.५॥
स्वर रहित मन्त्र
अश्वायन्तो गव्यन्तो वाजयन्तो हवामहे त्वोपगन्तवा उ। आभूषन्तस्ते सुमतौ नवायां वयमिन्द्र त्वा शुनं हुवेम ॥
स्वर रहित पद पाठअश्वऽयन्त: । गव्यन्त: । वाजयन्त: । हवामहे । त्वा । उपऽगन्तवै । ऊं इति ॥ आऽभूषन्त: । ते । सुऽमतौ । नवायाम् । वयम् । इन्द्र । त्वा । शुनम् । हुवेम॥९६.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 96; मन्त्र » 5
मन्त्र विषय - রাজকর্তব্যোপদেশঃ
भाषार्थ -
[হে রাজন্ !] (অশ্বায়ন্তঃ) অশ্ব অভিলাষী, (গব্যন্তঃ) ভূমি অভিলাষী, (বাজয়ন্তঃ) বল বা অন্ন অভিলাষী আমরা (ত্বা) তোমাকে (উপগন্তবৈ) আসার/আগমনের জন্য (উ) অবশ্যই (হবামহে) আহ্বান করছি/করি। (ইন্দ্র) হে ইন্দ্র ! [মহাপ্রতাপী রাজন্] (তে) তোমার (নবায়াম্) শ্রেষ্ঠ (সুমতৌ) সুমতি/বুদ্ধিতে (আভূষন্তঃ) শোভায়মান/শোভাপ্রাপ্ত (বয়ম্) আমরা (ত্বা) তোমাকে (শুনম্) সুখপূর্বক (হুবেম) আহ্বান করছি/করি ॥৫॥
भावार्थ - প্রজাগণ ধর্মাত্মা রাজার নীতি অবলম্বন পূর্বক নিজেদের সদা উন্নতি করে/করুক॥৫॥
इस भाष्य को एडिट करें