Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 96/ मन्त्र 3
    सूक्त - पूरणः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-९६

    य उ॑श॒ता मन॑सा॒ सोम॑मस्मै सर्वहृ॒दा दे॒वका॑मः सु॒नोति॑। न गा इन्द्र॒स्तस्य॒ परा॑ ददाति प्रश॒स्तमिच्चारु॑मस्मै कृणोति ॥

    स्वर सहित पद पाठ

    य: । उ॒श॒ता । मन॑सा । सोम॑म् । अ॒स्मै॒ । स॒र्व॒ऽहृ॒दा । दे॒वका॑म: । सु॒नोति॑ ॥ न । गा: । इन्द्र॑: । तस्य॑ । परा॑ । द॒दा॒ति॒ । प्र॒ऽश॒स्तम् । इत् । चारु॑म् । अ॒स्मै॒ । कृ॒णो॒ति॒ ॥९६.३॥


    स्वर रहित मन्त्र

    य उशता मनसा सोममस्मै सर्वहृदा देवकामः सुनोति। न गा इन्द्रस्तस्य परा ददाति प्रशस्तमिच्चारुमस्मै कृणोति ॥

    स्वर रहित पद पाठ

    य: । उशता । मनसा । सोमम् । अस्मै । सर्वऽहृदा । देवकाम: । सुनोति ॥ न । गा: । इन्द्र: । तस्य । परा । ददाति । प्रऽशस्तम् । इत् । चारुम् । अस्मै । कृणोति ॥९६.३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 96; मन्त्र » 3

    भाषार्थ -
    (যঃ) যে (দেবকামঃ) দিব্যগুণ অভিলাষী মনুষ্য (উশতা) কামনাযুক্ত (মনসা) মনে এবং (সর্বহৃদা) পূর্ণ হৃদয়ে (অস্মৈ) এই সংসারের জন্য (সোমম্) সোম [তত্ত্বরস] (সুনোতি) নিষ্পাদন করে। (ইন্দ্রঃ) ইন্দ্র [মহাপ্রতাপী রাজা] (তস্য) সেই [মনুষ্যের] (গাঃ) বাণী (ন) না (পরা দদাতি) নষ্ট করে, (অস্মৈ) তাঁর [সেই মনুষ্যের] জন্য ইন্দ্র (প্রশস্তম্) প্রশংসনীয়, (চারুম্) মনোহর ব্যবহার (ইৎ)(কৃণোতি) করে ॥৩॥

    भावार्थ - রাজা এবং বিদ্বানগণ সংসারের হিতের জন্য পরস্পর শ্রেষ্ঠ ব্যবহার করে/করুক ॥৩॥

    इस भाष्य को एडिट करें
    Top