अथर्ववेद - काण्ड 20/ सूक्त 96/ मन्त्र 3
य उ॑श॒ता मन॑सा॒ सोम॑मस्मै सर्वहृ॒दा दे॒वका॑मः सु॒नोति॑। न गा इन्द्र॒स्तस्य॒ परा॑ ददाति प्रश॒स्तमिच्चारु॑मस्मै कृणोति ॥
स्वर सहित पद पाठय: । उ॒श॒ता । मन॑सा । सोम॑म् । अ॒स्मै॒ । स॒र्व॒ऽहृ॒दा । दे॒वका॑म: । सु॒नोति॑ ॥ न । गा: । इन्द्र॑: । तस्य॑ । परा॑ । द॒दा॒ति॒ । प्र॒ऽश॒स्तम् । इत् । चारु॑म् । अ॒स्मै॒ । कृ॒णो॒ति॒ ॥९६.३॥
स्वर रहित मन्त्र
य उशता मनसा सोममस्मै सर्वहृदा देवकामः सुनोति। न गा इन्द्रस्तस्य परा ददाति प्रशस्तमिच्चारुमस्मै कृणोति ॥
स्वर रहित पद पाठय: । उशता । मनसा । सोमम् । अस्मै । सर्वऽहृदा । देवकाम: । सुनोति ॥ न । गा: । इन्द्र: । तस्य । परा । ददाति । प्रऽशस्तम् । इत् । चारुम् । अस्मै । कृणोति ॥९६.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 96; मन्त्र » 3
मन्त्र विषय - রাজকর্তব্যোপদেশঃ
भाषार्थ -
(যঃ) যে (দেবকামঃ) দিব্যগুণ অভিলাষী মনুষ্য (উশতা) কামনাযুক্ত (মনসা) মনে এবং (সর্বহৃদা) পূর্ণ হৃদয়ে (অস্মৈ) এই সংসারের জন্য (সোমম্) সোম [তত্ত্বরস] (সুনোতি) নিষ্পাদন করে। (ইন্দ্রঃ) ইন্দ্র [মহাপ্রতাপী রাজা] (তস্য) সেই [মনুষ্যের] (গাঃ) বাণী (ন) না (পরা দদাতি) নষ্ট করে, (অস্মৈ) তাঁর [সেই মনুষ্যের] জন্য ইন্দ্র (প্রশস্তম্) প্রশংসনীয়, (চারুম্) মনোহর ব্যবহার (ইৎ) ই (কৃণোতি) করে ॥৩॥
भावार्थ - রাজা এবং বিদ্বানগণ সংসারের হিতের জন্য পরস্পর শ্রেষ্ঠ ব্যবহার করে/করুক ॥৩॥
इस भाष्य को एडिट करें