Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 19/ मन्त्र 29
    ऋषिः - हैमवर्चिर्ऋषिः देवता - इडा देवता छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः
    9

    इडा॑भिर्भ॒क्षाना॑प्नोति सूक्तवा॒केना॒शिषः॑। शं॒युना॑ पत्नीसंया॒जान्त्स॑मिष्टय॒जुषा॑ स॒ꣳस्थाम्॥२९॥

    स्वर सहित पद पाठ

    इडा॑भिः। भ॒क्षान्। आ॒प्नो॒ति॒। सू॒क्त॒वा॒केनेति॑ सूक्तऽवा॒केन॑। आ॒शिष॒ इत्या॒ऽशिषः॑। शं॒युनेति॑ श॒म्ऽयुना॑। प॒त्नी॒सं॒या॒जानिति॑ पत्नीऽसंया॒जान्। स॒मि॒ष्ट॒य॒जुषेति॑ समिष्टऽय॒जुषा॑। स॒ꣳस्थामिति॑ स॒म्ऽस्थाम् ॥२९ ॥


    स्वर रहित मन्त्र

    इडाभिर्भक्षानाप्नोति सूक्तवाकेनाशिषः । शम्युना पत्नीसँयाजान्त्समिष्टयजुषा सँस्थाम् ॥


    स्वर रहित पद पाठ

    इडाभिः। भक्षान्। आप्नोति। सूक्तवाकेनेति सूक्तऽवाकेन। आशिष इत्याऽशिषः। शंयुनेति शम्ऽयुना। पत्नीसंयाजानिति पत्नीऽसंयाजान्। समिष्टयजुषेति समिष्टऽयजुषा। सꣳस्थामिति सम्ऽस्थाम्॥२९॥

    यजुर्वेद - अध्याय » 19; मन्त्र » 29
    Acknowledgment

    अन्वयः - यो विद्वान्निडाभिर्भक्षान् सूक्तवाकेनाशिषः शंयुना पत्नीसंयाजान् समिष्टयजुषा संस्थामाप्नोति, स सुखी कथं न स्यात्॥२९॥

    पदार्थः -
    (इडाभिः) पृथिवीभिः। इडेति पृथिवीनामसु पठितम्॥ (निघं॰१.१) (भक्षान्) भक्षितुमर्हान् भोज्यान् पदार्थान् (आप्नोति) (सूक्तवाकेन) सुष्ठूच्यते तत् सूक्तवाकन्तेन (आशिषः) इच्छाः (शंयुना) सुखमयेन (पत्नीसंयाजान्) ये पत्न्या सह समिज्यन्ते तान् (समिष्टयजुषा) सम्यगिष्टं येन भवति तेन (संस्थाम्) सम्यक् तिष्ठन्ति यस्यां ताम्॥२९॥

    भावार्थः - गृहस्था वेदविज्ञानेनैव पृथिवीराज्यभोगेच्छां तत्सिद्धिसंस्थितिं चाप्नुवन्तु॥२९॥

    इस भाष्य को एडिट करें
    Top