अथर्ववेद - काण्ड 15/ सूक्त 2/ मन्त्र 11
सूक्त - अध्यात्म अथवा व्रात्य
देवता - द्विपदार्षी भुरिक् त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
य॑ज्ञाय॒ज्ञिया॑यच॒ वै स वा॑मदे॒व्याय॑ च य॒ज्ञाय॑ च॒ यज॑मानाय च प॒शुभ्य॒श्चा वृ॑श्चते॒ य ए॒वंवि॒द्वांसं॒ व्रात्य॑मुप॒वद॑ति ॥
स्वर सहित पद पाठय॒ज्ञा॒य॒ज्ञिया॑य । च॒ । वै । स: । वा॒म॒ऽदे॒व्याय॑ । च॒ । य॒ज्ञाय॑ । च॒ । यज॑मानाय । च॒ । प॒शुऽभ्य॑: । च॒ । आ । वृ॒श्च॒ते॒ । य: । ए॒वम् । वि॒द्वांस॑म् । व्रात्य॑म् । उ॒प॒ऽवद॑ति ॥२.११॥
स्वर रहित मन्त्र
यज्ञायज्ञियायच वै स वामदेव्याय च यज्ञाय च यजमानाय च पशुभ्यश्चा वृश्चते य एवंविद्वांसं व्रात्यमुपवदति ॥
स्वर रहित पद पाठयज्ञायज्ञियाय । च । वै । स: । वामऽदेव्याय । च । यज्ञाय । च । यजमानाय । च । पशुऽभ्य: । च । आ । वृश्चते । य: । एवम् । विद्वांसम् । व्रात्यम् । उपऽवदति ॥२.११॥
अथर्ववेद - काण्ड » 15; सूक्त » 2; मन्त्र » 11
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ११−(यज्ञायज्ञियाय) म० १०। सर्वयज्ञहितकराय वेदज्ञानाय (वामदेव्याय)श्रेष्ठपरमात्मना विज्ञापिताय भूतपञ्चकाय (यज्ञाय) श्रेष्ठव्यवहाराय (यजमानाय)श्रेष्ठव्यवहारकारकाय पुरुषाय (पशुभ्यः) सर्वप्राणिभ्यः। अन्यत् पूर्ववत्-म० ३॥
इस भाष्य को एडिट करें