अथर्ववेद - काण्ड 15/ सूक्त 2/ मन्त्र 13
सूक्त - अध्यात्म अथवा व्रात्य
देवता - द्विपदार्ची जगती
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
उषाः पुं॑श्च॒लीमन्त्रो॑ माग॒धो वि॒ज्ञानं॒ वासोऽह॑रु॒ष्णीषं॒ रात्री॒ केशा॒ हरि॑तौ प्रव॒र्तौक॑ल्म॒लिर्म॒णिः ॥
स्वर सहित पद पाठउ॒षा: । पुं॒श्च॒ली । मन्त्र॑: । मा॒ग॒ध: । वि॒ऽज्ञान॑म् । वास॑: । अह॑: । उ॒ष्णीष॑म् । रात्री॑ । केशा॑: । हरि॑तौ । प्र॒ऽव॒र्तौ । क॒ल्म॒लि: । म॒णि: ॥२.१३॥
स्वर रहित मन्त्र
उषाः पुंश्चलीमन्त्रो मागधो विज्ञानं वासोऽहरुष्णीषं रात्री केशा हरितौ प्रवर्तौकल्मलिर्मणिः ॥
स्वर रहित पद पाठउषा: । पुंश्चली । मन्त्र: । मागध: । विऽज्ञानम् । वास: । अह: । उष्णीषम् । रात्री । केशा: । हरितौ । प्रऽवर्तौ । कल्मलि: । मणि: ॥२.१३॥
अथर्ववेद - काण्ड » 15; सूक्त » 2; मन्त्र » 13
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १३−(उषाः) उषः किच्च।उ० ४।२३४। उष दाहे वधे च-असि। हिंसा (मन्त्रः) सर्वधातुभ्यः ष्ट्रन्। उ० ४।१५९।मन ज्ञाने-ष्ट्रन्। मननगुणः। अन्यत् पूर्ववत्-म० ५ ॥
इस भाष्य को एडिट करें