अथर्ववेद - काण्ड 15/ सूक्त 2/ मन्त्र 18
सूक्त - अध्यात्म अथवा व्रात्य
देवता - द्विपदा ब्राह्मी गायत्री
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
वै॑रू॒पस्य॑ च॒वै स वै॑रा॒जस्य॑ चा॒पां च॒ वरु॑णस्य च॒ राज्ञः॑ प्रि॒यं धाम॑ भवति॒ तस्य॑प्र॒तीच्यां॑ दि॒शि॥
स्वर सहित पद पाठवै॒रू॒पस्य॑ । च॒ । वै । स: । वै॒रा॒जस्य॑ । च॒ । अ॒पाम् । च॒ । वरु॑णस्य । च॒ । राज्ञ॑: । प्रि॒यम् । धाम॑ । भ॒व॒ति॒ । तस्य॑ । प्र॒तीच्या॑म् । दि॒शि ॥२.१८॥
स्वर रहित मन्त्र
वैरूपस्य चवै स वैराजस्य चापां च वरुणस्य च राज्ञः प्रियं धाम भवति तस्यप्रतीच्यां दिशि॥
स्वर रहित पद पाठवैरूपस्य । च । वै । स: । वैराजस्य । च । अपाम् । च । वरुणस्य । च । राज्ञ: । प्रियम् । धाम । भवति । तस्य । प्रतीच्याम् । दिशि ॥२.१८॥
अथर्ववेद - काण्ड » 15; सूक्त » 2; मन्त्र » 18
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १८−(वैरूपस्य) म० १६।विविधपदार्थानां निरूपकस्य वेदज्ञानस्य (वैराजस्य) म० १६। विराड्रूपस्यपरमात्मस्वरूपस्य प्रापकस्य मोक्षज्ञानस्य (अपाम्) प्रजानाम् (वरुणस्य)श्रेष्ठजीवस्य मनुष्यस्य (राज्ञः) ऐश्वर्यवतः (प्रतीच्याम्) पश्चाद्भवायाम्।पश्चिमायाम्। अन्यत् पूर्ववत्-म० ४ ॥
इस भाष्य को एडिट करें