Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 15/ सूक्त 2/ मन्त्र 1
    सूक्त - अध्यात्म अथवा व्रात्य देवता - साम्नी अनुष्टुप् छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त

    स उद॑तिष्ठ॒त्सप्राचीं॒ दिश॒मनु॒ व्यचलत् ॥

    स्वर सहित पद पाठ

    स: । उत् । अ॒ति॒ष्ठ॒त् । स: । प्राची॑म् । दिश॑म् । अनु॑ । वि । अ॒च॒ल॒त् ॥२.१॥


    स्वर रहित मन्त्र

    स उदतिष्ठत्सप्राचीं दिशमनु व्यचलत् ॥

    स्वर रहित पद पाठ

    स: । उत् । अतिष्ठत् । स: । प्राचीम् । दिशम् । अनु । वि । अचलत् ॥२.१॥

    अथर्ववेद - काण्ड » 15; सूक्त » 2; मन्त्र » 1

    टिप्पणीः - १−(सः) व्रात्यः परमात्मा (उदतिष्ठत्)प्रादुरभवत् (सः) (प्राचीम्) अ० ३।२६।१। अभिमुखीभूताम् पूर्वाम् (दिशम्) दिशाम् (अनु) अनुलक्ष्य (वि) विविधम् (अचलत्) अचरत् ॥

    इस भाष्य को एडिट करें
    Top