अथर्ववेद - काण्ड 15/ सूक्त 2/ मन्त्र 21
सूक्त - अध्यात्म अथवा व्रात्य
देवता - साम्नी गायत्री
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
स उद॑तिष्ठ॒त्सउदी॑चीं॒ दिश॒मनु॒ व्यचलत् ॥
स्वर सहित पद पाठस: । उत् । अ॒ति॒ष्ठ॒त् । स: । उदी॑चीम् । दिश॑म् । अनु॑ । वि । अ॒च॒ल॒त् ॥२.२१॥
स्वर रहित मन्त्र
स उदतिष्ठत्सउदीचीं दिशमनु व्यचलत् ॥
स्वर रहित पद पाठस: । उत् । अतिष्ठत् । स: । उदीचीम् । दिशम् । अनु । वि । अचलत् ॥२.२१॥
अथर्ववेद - काण्ड » 15; सूक्त » 2; मन्त्र » 21
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २१−(उदीचीम्)वामभागवर्तमानाम्। उत्तरभागस्थाम्। अन्यत् पूर्ववत्-म० १ ॥
इस भाष्य को एडिट करें