Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 15/ सूक्त 2/ मन्त्र 7
    सूक्त - अध्यात्म अथवा व्रात्य देवता - पदपङ्क्ति छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त

    मा॑त॒रिश्वा॑ च॒पव॑मानश्च विपथवा॒हौ वातः॒ सार॑थी रे॒ष्मा प्र॑तो॒दः ॥

    स्वर सहित पद पाठ

    मा॒त॒रिश्वा॑ । च॒ । पव॑मान: । च॒ । वि॒प॒थ॒ऽवा॒हौ । वात॑: । सार॑थि: । रे॒ष्मा । प्र॒ऽतो॒द: ॥२.७॥


    स्वर रहित मन्त्र

    मातरिश्वा चपवमानश्च विपथवाहौ वातः सारथी रेष्मा प्रतोदः ॥

    स्वर रहित पद पाठ

    मातरिश्वा । च । पवमान: । च । विपथऽवाहौ । वात: । सारथि: । रेष्मा । प्रऽतोद: ॥२.७॥

    अथर्ववेद - काण्ड » 15; सूक्त » 2; मन्त्र » 7

    टिप्पणीः - ७−(मातरिश्वा) आकाशेगमनशीलः सूत्रात्मा वायुः (च) (पवमानः) संशोधको वायुः (च) (विपथवाहौ) रथवाहकौवृषभौ यथा (वातः) सामान्यपवनः (सारथिः) सर्तेर्णिच्च। उ० ४।८९। सृ गतौ-घथिन्, णित्। रथचालकः (रेष्मा) रिष हिंसायाम्-मनिन्। प्रचण्डवायुः (प्रतोदः) तुद-घञ्।अश्वादिताडनदण्डः ॥

    इस भाष्य को एडिट करें
    Top