अथर्ववेद - काण्ड 15/ सूक्त 2/ मन्त्र 12
सूक्त - अध्यात्म अथवा व्रात्य
देवता - आर्षी परानुष्टुप्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
य॑ज्ञाय॒ज्ञिय॑स्य च॒ वै स वा॑मदे॒व्यस्य॑ च य॒ज्ञस्य॑ च॒ यज॑मानस्य च पशू॒नांच॑ प्रि॒यं धाम॑ भवति॒ तस्य॒ दक्षि॑णायां दिशि ॥
स्वर सहित पद पाठय॒ज्ञा॒य॒ज्ञिय॑स्य । च॒ । वै । स: । वा॒म॒ऽदे॒वस्य॑ । च॒ । य॒ज्ञस्य॑ । च॒ । यज॑मानस्य । च॒ । प॒शू॒नाम् । च॒ । प्रि॒यम् । धाम॑ । भ॒व॒ति॒ । तस्य॑ । दक्षि॑णायाम् । दि॒शि ॥२.१२॥
स्वर रहित मन्त्र
यज्ञायज्ञियस्य च वै स वामदेव्यस्य च यज्ञस्य च यजमानस्य च पशूनांच प्रियं धाम भवति तस्य दक्षिणायां दिशि ॥
स्वर रहित पद पाठयज्ञायज्ञियस्य । च । वै । स: । वामऽदेवस्य । च । यज्ञस्य । च । यजमानस्य । च । पशूनाम् । च । प्रियम् । धाम । भवति । तस्य । दक्षिणायाम् । दिशि ॥२.१२॥
अथर्ववेद - काण्ड » 15; सूक्त » 2; मन्त्र » 12
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १२−(यज्ञायज्ञियस्य)सर्वव्यवहारहितस्य वेदज्ञानस्य (वामदेव्यस्य) श्रेष्ठपरमात्मना ज्ञापितस्यभूतपञ्चकस्य (यज्ञस्य) पूजनीयव्यवहारस्य (यजमानस्य) पूजनीयकर्मकारस्य पुरुषस्य (पशूनाम्) सर्वजन्तूनाम् (तस्य) तस्मै (दक्षिणायाम्) अवामदेशस्थायाम्।दक्षिणस्याम्। अन्यत् पूर्ववत्-म० ४ ॥
इस भाष्य को एडिट करें