Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 15/ सूक्त 2/ मन्त्र 19
    सूक्त - अध्यात्म अथवा व्रात्य देवता - द्विपदार्ची जगती छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त

    इरा पुं॑श्च॒लीहसो॑ माग॒धो वि॒ज्ञानं॒ वासोऽह॑रु॒ष्णीषं॒ रात्री॒ केशा॒ हरि॑तौ प्रव॒र्तौक॑ल्म॒लिर्म॒णिः ॥

    स्वर सहित पद पाठ

    ई॒रा । पुं॒श्च॒ली । हस॑: । मा॒ग॒ध: । वि॒ऽज्ञान॑म् । वास॑: । अह॑: । उ॒ष्णीष॑म् । रात्री॑ । केशा॑: । हरि॑तौ । प्र॒ऽव॒र्तौ । क॒ल्म॒लि: । म॒णि: ॥२.१९॥


    स्वर रहित मन्त्र

    इरा पुंश्चलीहसो मागधो विज्ञानं वासोऽहरुष्णीषं रात्री केशा हरितौ प्रवर्तौकल्मलिर्मणिः ॥

    स्वर रहित पद पाठ

    ईरा । पुंश्चली । हस: । मागध: । विऽज्ञानम् । वास: । अह: । उष्णीषम् । रात्री । केशा: । हरितौ । प्रऽवर्तौ । कल्मलि: । मणि: ॥२.१९॥

    अथर्ववेद - काण्ड » 15; सूक्त » 2; मन्त्र » 19

    टिप्पणीः - १–९−(इरा)ऋज्रेन्द्राग्रवज्रविप्र०। उ० २।२८। इण् गतौ-रन्, टाप्, गुणाभावः। मद्यं वस्तु।मदिरा। इरा भूवाक्सुराप्सु स्यात्। अमर० २३।१७६। अन्यत् पूर्ववत्-म० ५ ॥

    इस भाष्य को एडिट करें
    Top