अथर्ववेद - काण्ड 15/ सूक्त 2/ मन्त्र 17
सूक्त - अध्यात्म अथवा व्रात्य
देवता - द्विपदा विराट् आर्षी पङ्क्ति
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
वै॑रू॒पाय॑ च॒ वैस वै॑रा॒जाय॑ चा॒द्भ्यश्च॒ वरु॑णाय च॒ राज्ञ॒ आ वृ॑श्चते॒ य ए॒वं वि॒द्वांसं॒व्रात्य॑मुप॒वद॑ति ॥
स्वर सहित पद पाठवै॒रू॒पाय॑ । च॒ । वै । स: । वै॒रा॒जाय॑ । च॒ । अ॒त्ऽभ्य: । च॒ । वरु॑णाय । च॒ । राज्ञे॑ । आ । वृ॒श्च॒ते॒ । य: । ए॒वम् । वि॒द्वांस॑म् । व्रात्य॑म् । उ॒प॒ऽवद॑ति ॥२.१७॥
स्वर रहित मन्त्र
वैरूपाय च वैस वैराजाय चाद्भ्यश्च वरुणाय च राज्ञ आ वृश्चते य एवं विद्वांसंव्रात्यमुपवदति ॥
स्वर रहित पद पाठवैरूपाय । च । वै । स: । वैराजाय । च । अत्ऽभ्य: । च । वरुणाय । च । राज्ञे । आ । वृश्चते । य: । एवम् । विद्वांसम् । व्रात्यम् । उपऽवदति ॥२.१७॥
अथर्ववेद - काण्ड » 15; सूक्त » 2; मन्त्र » 17
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १७−(वैरूपाय) म० १६।विविधपदार्थानां निरूपकाय वेदज्ञानाय (वैराजाय) विराड्रूपस्य परमात्मनःस्वरूपस्य प्रापकाय मोक्षज्ञानाय (अद्भ्यः) प्रजाभ्यः (वरुणाय) श्रेष्ठजीवायमनुष्याय (राज्ञे) ऐश्वर्यवते। अन्यत् पूर्ववत्-म० ३ ॥
इस भाष्य को एडिट करें