अथर्ववेद - काण्ड 20/ सूक्त 96/ मन्त्र 23
सूक्त - ब्रह्मा
देवता - यक्ष्मनाशनम्
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - सूक्त-९६
अङ्गेअ॑ङ्गे॒ लोम्नि॑लोम्नि॒ यस्ते॒ पर्व॑णिपर्वणि। यक्षं॑ त्वच॒स्यं ते व॒यं क॒श्यप॑स्य वीब॒र्हेण॒ विष्व॑ञ्चं॒ वि वृ॑हामसि ॥
स्वर सहित पद पाठअङ्गे॑ऽअङ्गे । लोम्नि॑ऽलोम्नि । ते॒ । पर्व॑णिऽपर्व॑णि ॥ यक्ष्म॑म् । त्व॒च॒स्य॑म् । ते॒ । व॒यम् । क॒श्यप॑स्य । वि॒ऽब॒र्हेण॑ । वि॒ष्व॑ञ्चम् । वि । वृहा॒म॒सि॒ ॥९६.२३॥
स्वर रहित मन्त्र
अङ्गेअङ्गे लोम्निलोम्नि यस्ते पर्वणिपर्वणि। यक्षं त्वचस्यं ते वयं कश्यपस्य वीबर्हेण विष्वञ्चं वि वृहामसि ॥
स्वर रहित पद पाठअङ्गेऽअङ्गे । लोम्निऽलोम्नि । ते । पर्वणिऽपर्वणि ॥ यक्ष्मम् । त्वचस्यम् । ते । वयम् । कश्यपस्य । विऽबर्हेण । विष्वञ्चम् । वि । वृहामसि ॥९६.२३॥
अथर्ववेद - काण्ड » 20; सूक्त » 96; मन्त्र » 23
विषय - प्रत्यंग रोग-विनाश
पदार्थ -
१. हे रुग्ण! (ते) = तेरे (अङ्गे अङ्गे) = सब अवयवों में, (लोम्नि लोम्नि) = सब रोमकूपों में (पर्वणि पर्वणि) = सब पर्वो में-सन्धियों में होनेवाले यक्ष्मम् रोग को (विवाहामसि) = पृथक करते है। २. (वयम्) = हम (ते) = तेरे (त्वचस्यम्) = त्वचा में होनेवाले (विष्वञ्चम्) = चक्षु आदि सब अवयवों में व्यास होनेवाले रोग को (कश्यपस्य) = ज्ञानी पुरुष के (वीबर्हेण) = रोगघातक प्रयोग से नष्ट करते हैं।
भावार्थ - ज्ञानी वैद्य रोग के मूलकारण को समझकर अंग-प्रत्यंग से रोगों को विनष्ट करता रोग-विनाश द्वारा सर्वाङ्ग स्वस्थ होकर यह 'प्रचेता' प्रकृष्ट ज्ञानी बनता है और पाप को अपने से दूर भगाता हुआ कहता है
इस भाष्य को एडिट करें