Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 1/ मन्त्र 12
    सूक्त - ब्रह्मा देवता - आयुः छन्दः - त्र्यवसाना पञ्चपदा जगती सूक्तम् - दीर्घायु सूक्त

    मा त्वा॑ क्र॒व्याद॒भि मं॑स्ता॒रात्संक॑सुकाच्चर॒। रक्ष॑तु त्वा॒ द्यौ रक्ष॑तु पृ॑थि॒वी सूर्य॑श्च त्वा॒ रक्ष॑तां च॒न्द्रमा॑श्च। अ॒न्तरि॑क्षं रक्षतु देवहे॒त्याः ॥

    स्वर सहित पद पाठ

    मा । त्वा॒ । क्र॒व्य॒ऽअत् । अ॒भि । मं॒स्त॒ । आ॒रात् । सम्ऽक॑सुकात् । च॒र॒ । रक्ष॑तु । त्वा॒ । द्यौ: । रक्ष॑तु । त्वा । द्यौ: । रक्ष॑तु । पृ॒थि॒वी । सूर्य॑: । च॒ । त्वा॒ । रक्ष॑ताम् । च॒न्द्रमा॑: । च॒ । अ॒न्तरि॑क्षम् । र॒क्ष॒तु॒ । दे॒व॒ऽहे॒त्या: ॥१.१२॥


    स्वर रहित मन्त्र

    मा त्वा क्रव्यादभि मंस्तारात्संकसुकाच्चर। रक्षतु त्वा द्यौ रक्षतु पृथिवी सूर्यश्च त्वा रक्षतां चन्द्रमाश्च। अन्तरिक्षं रक्षतु देवहेत्याः ॥

    स्वर रहित पद पाठ

    मा । त्वा । क्रव्यऽअत् । अभि । मंस्त । आरात् । सम्ऽकसुकात् । चर । रक्षतु । त्वा । द्यौ: । रक्षतु । त्वा । द्यौ: । रक्षतु । पृथिवी । सूर्य: । च । त्वा । रक्षताम् । चन्द्रमा: । च । अन्तरिक्षम् । रक्षतु । देवऽहेत्या: ॥१.१२॥

    अथर्ववेद - काण्ड » 8; सूक्त » 1; मन्त्र » 12

    पदार्थ -

    १.हे पुरुष! (क्रव्यात्) = मांस को खा जानेवाला, तुझे अमांस [Emaciated दुर्बल] बना देनेवाला, यह कामाग्नि (त्वा) = तुझे (मा अभिमस्त) = 'मेरा यह आहार है' ऐसा अभिमान न करे। तू इस (संकसुकात्) = [कस् to destroy, संकसुक-bad, wicked] नष्ट कर देनेवाली दुरितमय [महापाप्मा] अग्नि से (आरात् चर) = दूर गतिवाला हो। कामाग्नि का तु शिकार न हो जाए। २. यह (द्यौः) = धुलोक (त्या रक्षतु) = तेरा रक्षण करे, (पृथिवी रक्षतु) = पृथिवी तेरा रक्षण करे। (सूर्यः च चन्द्रमा: च) = सूर्य और चन्द्रमा (त्वा रक्षताम्) = तेरा रक्षण करें। (अन्तरिक्षम) = यह अन्तरिक्षलोक भी (देवहेत्या:) = इस विधुदुप देववज्र से (रक्षतु) = तेरा रक्षण करे, अर्थात् किसी प्रकार की आधिदैविक आपत्ति तुझपर न आ पड़े।

    भावार्थ -

    अध्यात्म में हम कामाग्नि का शिकार न हों तथा आधिदैविक जगत् में धुलोक, पृथिवी लोक व अन्तरिक्षलोक तथा सूर्य-चन्द्र आदि से आनेवाली आधिदैविक आपत्तियों से बचे रहें।

    इस भाष्य को एडिट करें
    Top