अथर्ववेद - काण्ड 8/ सूक्त 1/ मन्त्र 5
तुभ्यं॒ वातः॑ पवतां मात॒रिश्वा॒ तुभ्यं॑ वर्षन्त्व॒मृता॒न्यापः॑। सूर्य॑स्ते त॒न्वे॒ शं त॑पाति॒ त्वां मृ॒त्युर्द॑यतां॒ मा प्र मे॑ष्ठाः ॥
स्वर सहित पद पाठतुभ्य॑म् । वात॑: । प॒व॒ता॒म् । मा॒त॒रिश्वा॑ । तुभ्य॑म् । व॒र्ष॒न्तु॒ । अ॒मृता॑नि । आप॑: । सूर्य॑: । ते॒ । त॒न्वे᳡ । शम् । त॒पा॒ति॒ । त्वाम् । मृ॒त्यु: । द॒य॒ता॒म् । मा । प्र । मे॒ष्ठा॒: ॥१.५॥
स्वर रहित मन्त्र
तुभ्यं वातः पवतां मातरिश्वा तुभ्यं वर्षन्त्वमृतान्यापः। सूर्यस्ते तन्वे शं तपाति त्वां मृत्युर्दयतां मा प्र मेष्ठाः ॥
स्वर रहित पद पाठतुभ्यम् । वात: । पवताम् । मातरिश्वा । तुभ्यम् । वर्षन्तु । अमृतानि । आप: । सूर्य: । ते । तन्वे । शम् । तपाति । त्वाम् । मृत्यु: । दयताम् । मा । प्र । मेष्ठा: ॥१.५॥
अथर्ववेद - काण्ड » 8; सूक्त » 1; मन्त्र » 5
विषय - शुद्ध वायु, पवित्र जल व सूर्यकिरण
पदार्थ -
१. हे पुरुष! (तुभ्यम्) = तेरे लिए यह (मातरिश्वा) = [मातरि अन्तरिक्षे श्वयति] अन्तरिक्ष में गति करनेवाला (वातः) = वायु (पवताम्) = बहे-पवित्रता करनेवाला हो। (तुभ्यम्) = तेरे लिए (आपः) = जल (अमृतानि वर्षन्तु) = अमृतों का वर्षण करें। ये मेघजल तुझे नीरोगता प्राप्त कराएँ। २. (सूर्यः ते तन्वे शं तपाति) = यह सूर्यदेव तेरे शरीर के लिए सुखकर होकर तपे। (मृत्युः त्वा दयताम्) = यह मृत्यु तेरा रक्षण करे, (मा प्रमेष्ठा:) = तू हिंसित न हो।
भावार्थ -
'शुद्ध वायु का सेवन, पवित्र मेघ-जलों का ग्रहण व सूर्यकिरणों में निवास' हमें दीर्घजीवन प्राप्त कराएँ।
इस भाष्य को एडिट करें