Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 1/ मन्त्र 6
    सूक्त - ब्रह्मा देवता - आयुः छन्दः - त्रिष्टुप् सूक्तम् - दीर्घायु सूक्त

    उ॒द्यानं॑ ते पुरुष॒ नाव॒यानं॑ जी॒वातुं॑ ते॒ दक्ष॑तातिं कृणोमि। आ हि रोहे॒मम॒मृतं॑ सु॒खं रथ॒मथ॒ जिर्वि॑र्वि॒दथ॒मा व॑दासि ॥

    स्वर सहित पद पाठ

    उ॒त्ऽयान॑म् । ते॒ । पु॒रु॒ष॒ । न । अ॒व॒ऽयान॑म् । जी॒वातु॑म् । ते॒ । दक्ष॑ऽतातिम् । कृ॒णा॒मि॒ । आ । हि । रोह॑ । इ॒मम् । अ॒मृत॑म् । सु॒ऽखम् । रथ॑म् । अथ॑ । जिर्वि॑: । वि॒दथ॑म् । आ । व॒दा॒सि॒ ॥१.६॥


    स्वर रहित मन्त्र

    उद्यानं ते पुरुष नावयानं जीवातुं ते दक्षतातिं कृणोमि। आ हि रोहेमममृतं सुखं रथमथ जिर्विर्विदथमा वदासि ॥

    स्वर रहित पद पाठ

    उत्ऽयानम् । ते । पुरुष । न । अवऽयानम् । जीवातुम् । ते । दक्षऽतातिम् । कृणामि । आ । हि । रोह । इमम् । अमृतम् । सुऽखम् । रथम् । अथ । जिर्वि: । विदथम् । आ । वदासि ॥१.६॥

    अथर्ववेद - काण्ड » 8; सूक्त » 1; मन्त्र » 6

    पदार्थ -

    १. हे (पुरुष) = इस देवपुरी में निवास करनेवाले पुरुष! (ते उद्यानम्) = तेरा उद्गमन-उन्नति ही हो, (न अवयानम्) = कभी तेरा अधोगमन-अवनति न हो। (ते) = तेरे लिए (जीवातुम्) = जीवन औषध तथा (दक्षतातिम्) = बल की वृद्धि (कृणोमि) = करता हूँ। तेरे लिए नीरोगता तथा शक्ति प्राप्त कराता हूँ। २. तू (अमृतम्) = अमरणधर्मा-रोगरहित (सुखम्) = [सु-ख] उत्तम इन्द्रियोंवाले (रथम्) = इस शरीर-रथ पर (आरोह) = आरोहण कर, (अथ) = अब उत्तम जीवन-यात्रा के अन्तिम भाग में (जिर्वि:) = पूर्ण अवस्था-बड़ी उम्र को प्रास हुआ तू (विदथम् आवदासि)=- समन्तात् ज्ञान का प्रचार करनेवाला हो, अपने ज्ञान व अनुभवों से औरों को लाभ पहुँचानेवाला हो।

    भावार्थ -

    हम ऊपर उठें, अवनत न हों। जीवन-शक्ति व बल प्राप्त करें। नीरोग, स्वस्थ इन्द्रियोंवाले शरीर-रथ में जीवन-यात्रा करते हुए जीवन के अन्तिम भाग में ज्ञान का प्रसार करें।

    इस भाष्य को एडिट करें
    Top