Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 4/ मन्त्र 20
    सूक्त - चातनः देवता - इन्द्रासोमौ, अर्यमा छन्दः - भुरिक्त्रिष्टुप् सूक्तम् - शत्रुदमन सूक्त

    ए॒त उ॒ त्ये प॑तयन्ति॒ श्वया॑तव॒ इन्द्रं॑ दिप्सन्ति दि॒प्सवोऽदा॑भ्यम्। शिशी॑ते श॒क्रः पिशु॑नेभ्यो व॒धं नू॒नं सृ॑जद॒शनिं॑ यातु॒मद्भ्यः॑ ॥

    स्वर सहित पद पाठ

    ए॒ते । ऊं॒ इति॑ । त्ये । प॒त॒य॒न्ति॒ । श्वऽया॑तव: । इन्द्र॑म् । दि॒प्स॒न्ति॒ । दि॒प्सव॑: । अदा॑भ्यम् । शिशी॑ते । श॒क्र: । पिशु॑नेभ्य: । व॒धम् । नू॒नम् । सृ॒ज॒त् । अ॒शनि॑म् । या॒तु॒मत्ऽभ्य॑: ॥४.२०॥


    स्वर रहित मन्त्र

    एत उ त्ये पतयन्ति श्वयातव इन्द्रं दिप्सन्ति दिप्सवोऽदाभ्यम्। शिशीते शक्रः पिशुनेभ्यो वधं नूनं सृजदशनिं यातुमद्भ्यः ॥

    स्वर रहित पद पाठ

    एते । ऊं इति । त्ये । पतयन्ति । श्वऽयातव: । इन्द्रम् । दिप्सन्ति । दिप्सव: । अदाभ्यम् । शिशीते । शक्र: । पिशुनेभ्य: । वधम् । नूनम् । सृजत् । अशनिम् । यातुमत्ऽभ्य: ॥४.२०॥

    अथर्ववेद - काण्ड » 8; सूक्त » 4; मन्त्र » 20

    पदार्थ -

    १. (एते) = ये (उ) = निश्चय से (त्वे) = वे (श्वयातवः) = कुत्तों की चालवाले-औरों को काटनेवाले राक्षस लोग (पतयन्ति) = इधर-उधर गतिवाले होते हैं। ये (दिप्सव:) = हिंसन की भावनावाले राक्षस (अदाभ्यम्) = अहिंसनीय (इन्द्रम्) = शासक राजा को भी (दिप्सन्ति) = नष्ट करना चाहते हैं, जिससे अराजक स्थिति में वे अपना कार्य अधिक क्रूरता से कर सकें। २. (शक्रः) = वह सर्वशक्तिमान् प्रभु इन (पिशुनेभ्य:) = निर्दयो पुरुषों [harsh, cruel] के लिए (नूनम्) = निश्चय से (वधम्) = हनन साधन आयुध को (शिशीते) = तीक्ष्ण करते हैं, ये प्रभु (यातुमभ्यः) = पीड़ा देनेवाले लोगों के लिए (अशनि सजत्) = अशनिरूप बन को उत्पन्न करते हैं। इसप्रकार प्रभु की व्यवस्था से ये दुष्ट दण्डित होते हैं।

    भावार्थ -

    औरों को पीड़ित व अराजकता पैदा करनेवाले लोग प्रभु की व्यवस्था से विनष्ट होते हैं।

    इस भाष्य को एडिट करें
    Top