अथर्ववेद - काण्ड 8/ सूक्त 4/ मन्त्र 2
सूक्त - चातनः
देवता - इन्द्रासोमौ, अर्यमा
छन्दः - जगती
सूक्तम् - शत्रुदमन सूक्त
इन्द्रा॑सोमा॒ सम॒घशं॑सम॒भ्यघं तपु॑र्ययस्तु च॒रुर॑ग्नि॒माँ इ॑व। ब्र॑ह्म॒द्विषे॑ क्र॒व्यादे॑ घो॒रच॑क्षसे॒ द्वेषो॑ धत्तमनवा॒यं कि॑मीदिने ॥
स्वर सहित पद पाठइन्द्रा॑सोमा । सम् । अ॒घऽशं॑सम् ।अ॒भि । अ॒घम् । तपु॑: । य॒य॒स्तु॒ । च॒रु: । अ॒ग्नि॒मान्ऽइ॑व । ब्र॒ह्म॒द्विषे॑ । क्र॒व्यऽअदे॑ । घो॒रऽच॑क्षसे । द्वेष॑: । ध॒त्त॒म् । अ॒न॒वा॒यम् । कि॒मी॒दिने॑ ॥४.२॥
स्वर रहित मन्त्र
इन्द्रासोमा समघशंसमभ्यघं तपुर्ययस्तु चरुरग्निमाँ इव। ब्रह्मद्विषे क्रव्यादे घोरचक्षसे द्वेषो धत्तमनवायं किमीदिने ॥
स्वर रहित पद पाठइन्द्रासोमा । सम् । अघऽशंसम् ।अभि । अघम् । तपु: । ययस्तु । चरु: । अग्निमान्ऽइव । ब्रह्मद्विषे । क्रव्यऽअदे । घोरऽचक्षसे । द्वेष: । धत्तम् । अनवायम् । किमीदिने ॥४.२॥
अथर्ववेद - काण्ड » 8; सूक्त » 4; मन्त्र » 2
विषय - 'ब्रह्मद्विट्, क्रव्याद,घोरचक्षा:, किमीदी' न बनना
पदार्थ -
१. (इन्द्रासोमा) = जितेन्द्रियता व सौम्यता के दिव्यभावो! (अघशंसम्) = पाप का शसंन करनेवाले (अघम्) = पापी को (सम्) = आप दोनों मिलकर (अभि) [भवतम्] = अभिभूत करो। (तपुः) = यह सन्तापक राक्षसीभाव (अग्रिमान् चरु: इव) = अग्निवाले हविर्द्रव्य की भाँति (ययस्तु) आयास को प्राप्त हो भस्मीभूत हो जाए। जैसे अग्नि में डाला हुआ चरु भस्म हो जाता है, इसी प्रकार ये सन्तापकभाव जितेन्द्रियता व सौम्यता में भस्म हो जाएँ। २. हे इन्द्रासोमा। आप (ब्रहाद्विषे) = ज्ञान से अप्रीतिवाले, (क्रव्यादे) = मांसभक्षक, चोरचक्षसे क्रूरदृष्टि, (किमीदिने) = [किम् इदानीं इति पृच्छते] पिशुनता के भाव के लिए (अनवायम्) = [अव्यवधानं यथा भवति तथा-सा०] निरन्तर (द्वेषः) = अप्रीति को (धत्तम्) = धारण करो। जितेन्द्रियता व सौम्यता हमें 'ब्रह्माद्विद, क्रव्याद, घोरचक्षसा व किमीदी' बनने से बचाएँ।
भावार्थ -
जितेन्द्रियता व सौम्यता की अग्नि में सब सन्तापकभाव भस्म हो जाएँ। हम 'ज्ञान की रुचिवाले, वानस्पतिक भोजन करनेवाले, सौम्पदृष्टि व अनिन्दक' बनें।