Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 4/ मन्त्र 10
    सूक्त - चातनः देवता - इन्द्रासोमौ, अर्यमा छन्दः - त्रिष्टुप् सूक्तम् - शत्रुदमन सूक्त

    यो नो॒ रसं॒ दिप्स॑ति पि॒त्वो अ॑ग्ने॒ अश्वा॑नां॒ गवां॒ यस्त॒नूना॑म्। रि॒पु स्ते॒न स्ते॑य॒कृद्द॒भ्रमे॑तु॒ नि ष ही॑यतां त॒न्वा॒ तना॑ च ॥

    स्वर सहित पद पाठ

    य: । न॒: । रस॑म् । दिप्स॑ति । प‍ि॒त्व: । अ॒ग्ने॒ । अश्वा॑नम् । गवा॑म् । य: । त॒नूना॑म् । रि॒पु: । स्ते॒न: । स्ते॒य॒ऽकृत् । द॒भ्रम् । ए॒तु॒ । नि । स: । ही॒य॒ता॒म् । त॒न्वा᳡ । तना॑ । च॒ ॥४.१०॥


    स्वर रहित मन्त्र

    यो नो रसं दिप्सति पित्वो अग्ने अश्वानां गवां यस्तनूनाम्। रिपु स्तेन स्तेयकृद्दभ्रमेतु नि ष हीयतां तन्वा तना च ॥

    स्वर रहित पद पाठ

    य: । न: । रसम् । दिप्सति । प‍ित्व: । अग्ने । अश्वानम् । गवाम् । य: । तनूनाम् । रिपु: । स्तेन: । स्तेयऽकृत् । दभ्रम् । एतु । नि । स: । हीयताम् । तन्वा । तना । च ॥४.१०॥

    अथर्ववेद - काण्ड » 8; सूक्त » 4; मन्त्र » 10

    पदार्थ -

    १.हे (अग्ने) = राष्ट्र के अग्रणी राजन् ! (यः) = जो (नः) = हमारे (पित्व:) = अन्न के (रसं दिप्सति) = सार को नष्ट करना चाहता है, (य:) = जो हमारी (अश्वानाम्) = कर्मेन्द्रियों की शक्ति [रस] को नष्ट करना चाहता है, (यः) = जो (गवाम्) = हमारी ज्ञानेन्द्रियों के रस को समाप्त करना चाहता है तथा (य: तनूनाम्) = जो हमारे शरीरों के रस को ही समाप्त करना चाहता है, वह (रिपुः) = हमारा विदारण करनेवाला (स्तेयकृत्) = चोरी करनेवाला स्(तेन:) = चोर (दभ्रम् एतु) = हिंसा को प्राप्त हो। (सः) = वह (तन्वा) = अपने शरीर से (च) = और (तना) = अपने पुत्रों से (निहीयताम्) = हीन हो।

    भावार्थ -

    राजा ऐसे व्यक्तियों को अवश्य दण्डित करे जिनका लक्ष्य औरों के अन्नों व शरीरों को नष्ट करना ही हो।

     

    इस भाष्य को एडिट करें
    Top