अथर्ववेद - काण्ड 8/ सूक्त 4/ मन्त्र 11
सूक्त - चातनः
देवता - इन्द्रासोमौ, अर्यमा
छन्दः - त्रिष्टुप्
सूक्तम् - शत्रुदमन सूक्त
प॒रः सो अ॑स्तु त॒न्वा॒ तना॑ च ति॒स्रः पृ॑थि॒वीर॒धो अ॑स्तु॒ विश्वाः॑। प्रति॑ शुष्यतु॒ यशो॑ अस्य देवा॒ यो मा॒ दिवा॒ दिप्स॑ति॒ यश्च॒ नक्त॑म् ॥
स्वर सहित पद पाठप॒र: । स: । अ॒स्तु॒ । त॒न्वा᳡ । तना॑ । च॒ । ति॒स्र: । पृ॒थि॒वी: । अ॒ध: । अ॒स्तु॒ । विश्वा॑: । प्रति॑ । शु॒ष्य॒तु॒ । यश॑: । अ॒स्य॒ । दे॒वा॒: । य: । मा॒ । दिवा॑ । दिप्स॑ति । य: । च॒ । नक्त॑म् ॥४.११॥
स्वर रहित मन्त्र
परः सो अस्तु तन्वा तना च तिस्रः पृथिवीरधो अस्तु विश्वाः। प्रति शुष्यतु यशो अस्य देवा यो मा दिवा दिप्सति यश्च नक्तम् ॥
स्वर रहित पद पाठपर: । स: । अस्तु । तन्वा । तना । च । तिस्र: । पृथिवी: । अध: । अस्तु । विश्वा: । प्रति । शुष्यतु । यश: । अस्य । देवा: । य: । मा । दिवा । दिप्सति । य: । च । नक्तम् ॥४.११॥
अथर्ववेद - काण्ड » 8; सूक्त » 4; मन्त्र » 11
विषय - हिंसक वृत्तिवाले का बहिष्कार
पदार्थ -
१. (यः) = जो (मा) = मझे (दिवा) = दिन में (दिप्सति) = हिंसित करना चाहता है (च यः) = और जो (नक्तम्) = रात्रि में हमें नष्ट करना चाहता है, हे (देवा:) = देवो! (अस्य यशः प्रतिशुष्यतु) = उसका यश सूख जाए-वह सर्वत्र बदनाम हो जाए। २. (स:) = वह जिघांसावाला व्यक्ति (तन्वा) = अपने शरीर से (तना च) = और अपने पत्रों से (परः अस्तु) = दूर हो जाए। इसे शरीर व पुत्रों से वियुक्त कर दिया जाए। पुत्रों से इसका कोई सम्बन्ध न रहे, जिससे यह पुत्रों को भी अशुभ वृत्तिवाला न बना दे। यह व्यक्ति (विश्वा:) = प्राणियों का जिनमें प्रवेश है उन (तिस्त्रा:) = तीनों (पृथिवी:) = लोकों के (अध: अस्तु) = नीचे हो, अर्थात् उनका तीनों लोकों से बहिष्कार हो जाए।
भावार्थ -
औरों की जिघांसावाला मनुष्य अपकीर्ति को प्राप्त करे, शरीर व पुत्रों से वियुक्त हो, लोकत्रयो से उसका बहिष्कार हो।
इस भाष्य को एडिट करें