अथर्ववेद - काण्ड 8/ सूक्त 4/ मन्त्र 24
सूक्त - चातनः
देवता - इन्द्रासोमौ, अर्यमा
छन्दः - त्रिष्टुप्
सूक्तम् - शत्रुदमन सूक्त
इन्द्र॑ ज॒हि पुमां॑सं यातु॒धान॑मु॒त स्त्रियं॑ मा॒यया॒ शाश॑दानाम्। विग्री॑वासो॒ मूर॑देवा ऋदन्तु॒ मा ते दृ॑श॒न्त्सूर्य॑मु॒च्चर॑न्तम् ॥
स्वर सहित पद पाठइन्द्र॑ । ज॒हि । पुमां॑सम् । या॒तु॒ऽधान॑म् । उ॒त । स्त्रिय॑म् । मा॒यया॑ । शाश॑दानाम् । विऽग्री॑वास: । मूर॑ऽदेवा: । ऋ॒द॒न्तु॒ । मा । ते । दृ॒श॒न् । सूर्य॑म् । उ॒त्ऽचर॑न्तम् ॥४.२४॥
स्वर रहित मन्त्र
इन्द्र जहि पुमांसं यातुधानमुत स्त्रियं मायया शाशदानाम्। विग्रीवासो मूरदेवा ऋदन्तु मा ते दृशन्त्सूर्यमुच्चरन्तम् ॥
स्वर रहित पद पाठइन्द्र । जहि । पुमांसम् । यातुऽधानम् । उत । स्त्रियम् । मायया । शाशदानाम् । विऽग्रीवास: । मूरऽदेवा: । ऋदन्तु । मा । ते । दृशन् । सूर्यम् । उत्ऽचरन्तम् ॥४.२४॥
अथर्ववेद - काण्ड » 8; सूक्त » 4; मन्त्र » 24
विषय - मूरदेवाः ऋदन्तु
पदार्थ -
१. हे (इन्द्र) = शत्रु-संहारक प्रभो! (पुमांस यातुधानम्) = पुरुष राक्षस को तो आप (जहि) = नष्ट कीजिए ही, (उत) = और (मायया) = प्रवञ्चन के द्वारा (शाशदानाम्) = हिंसन करती हुई (स्त्रियम्) = स्त्री शरीरवाली राक्षसी को (उत) = भी आप विनष्ट कीजिए। २. (मूरदेवा:) = मारण ही जिनकी क्रीड़ा है [दिव् क्रीडायाम्], वे राक्षस (विग्रीवास:) = गर्दनरहित हुए-हुए (ऋादन्तु) = नष्ट हो जाएँ। (ते) = वे (उच्चरन्तं सूर्यम्) = उदय होते हुए सूर्य को (मा दुशन्) = न देखें, अर्थात् ये लोग दीर्घजीवी न हों।
भावार्थ -
प्रजा को पीड़ित करनेवाले स्त्री-पुरुष समाज से दूर हों, औरों को मारने में ही आनन्द लेनेवाले लोग विनाश को प्राप्त हों।
इस भाष्य को एडिट करें