अथर्ववेद - काण्ड 8/ सूक्त 4/ मन्त्र 3
सूक्त - चातनः
देवता - इन्द्रासोमौ, अर्यमा
छन्दः - जगती
सूक्तम् - शत्रुदमन सूक्त
इन्द्रा॑सोमा दु॒ष्कृतो॑ व॒व्रे अ॒न्तर॑नारम्भ॒णे तम॑सि॒ प्र वि॑ध्यतम्। यतो॒ नैषां॒ पुन॒रेक॑श्च॒नोदय॒त्तद्वा॑मस्तु॒ सह॑से मन्यु॒मच्छवः॑ ॥
स्वर सहित पद पाठइन्द्रा॑सोमा । दु॒:ऽकृत॑: । व॒व्रे । अ॒न्त: । अ॒ना॒र॒म्भ॒णे । तम॑सि । प्र । वि॒ध्य॒त॒म् । यत॒: । न । ए॒षा॒म् । पुन॑: । एक॑: । च॒न । उ॒त्ऽअय॑त् । तत् । वा॒म् । अ॒स्तु॒ । सह॑से । म॒न्यु॒ऽमत् । शव॑: ॥४.३॥
स्वर रहित मन्त्र
इन्द्रासोमा दुष्कृतो वव्रे अन्तरनारम्भणे तमसि प्र विध्यतम्। यतो नैषां पुनरेकश्चनोदयत्तद्वामस्तु सहसे मन्युमच्छवः ॥
स्वर रहित पद पाठइन्द्रासोमा । दु:ऽकृत: । वव्रे । अन्त: । अनारम्भणे । तमसि । प्र । विध्यतम् । यत: । न । एषाम् । पुन: । एक: । चन । उत्ऽअयत् । तत् । वाम् । अस्तु । सहसे । मन्युऽमत् । शव: ॥४.३॥
अथर्ववेद - काण्ड » 8; सूक्त » 4; मन्त्र » 3
विषय - दुष्ट-दमन
पदार्थ -
१. हे (इन्द्रासोमा) = जितेन्द्रियता व सौम्यता के भावों से युक्त शासक पुरुषो! आप (दुष्कृत:) = पापकारियों को (वव्रे) = वारक-प्रकाश को दूर करनेवाले (अनारम्भणे) = आलम्बनरहित (तमसि) = अन्धकार में [कारागार में] अन्तः (प्रविध्यतम्) = अन्दर करके दण्डित करो। २. इन्हें इसप्रकार दण्डित करो कि (यत:) = जिससे (एषां एकः चन) = इनका कोई एक भी (पुन: न उदयत्) = फिर उद्गत न हो। इनमें से कोई भी हमें प्राप्त होकर पीड़ित करनेवाला न हो। (वाम्) = आपका (तत्) = वह (मन्युमत्) = ज्ञान से युक्त (शव:) = बल (सहसे) = सब शत्रुओं के पराभव करने के लिए (अस्तु) समर्थ हो।
भावार्थ -
राजा जितेन्द्रिय व सोमशक्ति का रक्षण करनेवाला हो। ज्ञानयुक्त बलवाला होता हुआ वह ऐसी समझदारी से दण्ड का प्रणयन करे कि राष्ट्र में दुष्टों का अभाव हो जाए।
इस भाष्य को एडिट करें