अथर्ववेद - काण्ड 8/ सूक्त 4/ मन्त्र 14
सूक्त - चातनः
देवता - इन्द्रासोमौ, अर्यमा
छन्दः - त्रिष्टुप्
सूक्तम् - शत्रुदमन सूक्त
यदि॑ वा॒हमनृ॑तदेवो॒ अस्मि॒ मोघं॑ वा दे॒वाँ अ॑प्यू॒हे अ॑ग्ने। किम॒स्मभ्यं॑ जातवेदो हृणीषे द्रोघ॒वाच॑स्ते निरृ॒थं स॑चन्ताम् ॥
स्वर सहित पद पाठयदि॑ । वा॒ । अ॒हम् । अनृ॑तऽदेव: । अस्मि॑ । मोघ॑म् । वा॒ । दे॒वान् । अ॒पि॒ऽऊ॒हे । अ॒ग्ने॒ । किम् । अ॒स्मभ्य॑म् । जा॒त॒ऽवे॒द॒: । हृ॒णाी॒षे॒ । द्रो॒घ॒ऽवाच॑: । ते॒ । नि॒:ऽऋ॒थम् । स॒च॒न्ता॒म् ॥४.१४॥
स्वर रहित मन्त्र
यदि वाहमनृतदेवो अस्मि मोघं वा देवाँ अप्यूहे अग्ने। किमस्मभ्यं जातवेदो हृणीषे द्रोघवाचस्ते निरृथं सचन्ताम् ॥
स्वर रहित पद पाठयदि । वा । अहम् । अनृतऽदेव: । अस्मि । मोघम् । वा । देवान् । अपिऽऊहे । अग्ने । किम् । अस्मभ्यम् । जातऽवेद: । हृणाीषे । द्रोघऽवाच: । ते । नि:ऽऋथम् । सचन्ताम् ॥४.१४॥
अथर्ववेद - काण्ड » 8; सूक्त » 4; मन्त्र » 14
विषय - 'अनृतदेव' का हिंसन
पदार्थ -
१. हे (अग्ने) = अग्रणी प्रभो! (यदि वा अहम्) = यदि मैं (अनृतदेव:) = असत्य से व्यवहार करनेवाला (अस्मि) = हूँ [दिव् व्यवहारे] (वा) = अथवा (देवान्) = ज्ञानियों के समीप (अपि) = भी (मोघम् ऊहे) = व्यर्थ का ही तर्क-वितर्क करता हूँ, श्रद्धाशून्य होता हुआ सत्य बात को समझने का प्रयत्न नहीं करता। यदि मैं ऐसा हूँ तब तो आप मुझे दण्डित कीजिए, अन्यथा हे (जातवेदः) = सर्वज्ञ प्रभो! (किम्) = क्यों (अस्मभ्यम्) = हमारे लिए (हृणीषे) = आप क्रोध करते हैं। हे प्रभो! हम 'अनृतदेव व व्यर्थ का तर्क वितर्क' करनेवाले न होते हुए आपके प्रिय ही बनें। २. (द्रोघवाच:)= द्रोहयुक्त वाणीवाले ही (ते) = आपके (निथम्) = हिंसन को (सचन्ताम्)= प्राप्त करनेवाले हों। द्रोहयुक्त वाणीवाले ही आपके द्वारा हिंसित किये जाएँ।
भावार्थ -
न हम असत्य व्यवहार करनेवाले हों और न ही व्यर्थ का तर्क-वितर्क करनेवाले हों। हम कभी द्रोहयुक्त बाणी का प्रयोग न करें।
इस भाष्य को एडिट करें